SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ वालकहा सिरिसिरि // 68 // तो कुमरो जणगी पड़, जंपइ मा माइ! परिसं मासु / तावञ्चिय विसमत्तं, जाव न धीरा पवति // 351 / / पभणइ पुणोऽवि माया, बच्छय ! अम्हे सहागमिस्सामो / को अम्हं पडियंघो, तुमं विणा इत्थ ठाणंमि? // 352 // ततः कुमारो जननी प्रति जल्पति-हे मातः! ईदृशं वचो मा भण-मा कथय कार्यमात्रस्य विषमत्वंद 8 तावदेवाऽस्ति यावत् धीरा-धैर्यवन्तः पुरुषा न प्रपद्यन्ते-नाङ्गीकुर्वन्ति // 351 // पुनरपि माता प्रभगति-हे वत्स ! वयं भवता सह आगमिष्यामः, अत्र स्थाने त्वां विनाऽस्माकं कः प्रतिबन्धोऽस्ति न कोऽपीत्यर्थः // 352 // ३५०-अत्र कुमारस्य बालत्व-सुकुमारत्व-सरलत्व विशेषणानां देशान्तरभ्रमणस्थ पुन विषमत्व दुःखावहत्व विशेषणानां साभिप्रायतया परिकरालङ्कारः, तल्लक्षणमुक्तं प्राक्, किञ्च बालत्व-सरलत्वसुकुमारत्वानां-विषमत्व-दुःम्बावहत्वादीनामननुरूपाणां घटनाद विषमालद्वारः, “विपर्म दर्ण्यते यत्र घटनाऽननुरूपयोः क्वेयं शिपमृद्वनी क्व तावम्मदनज्वरः" इति चन्द्रालोके तल्लक्षणोदाहरणस्मरणान् / ३५१-अत्र मात्रभिपत निषेधं पति " तावदेव विषमत्वं यावद्धीरा न प्रपद्यन्ते" इति परार्द्ध प्रतिपाद्यार्थस्य हेतुतया कथनाद् वाक्याथहेतुकं काव्यलिङ्गमलङ्कारः / ३५२-प्रतिबन्धशब्दस्य कोशादौ प्रतिष्टम्पार्थकत्वेऽपि प्रकृते सम्बन्ध रूपाथै प्रयोगो द्रष्टव्यः, सम्बन्ध रूपार्थेऽपि तस्यान्यत्र प्रयोगात् . तथाहि काव्यप्रकाशे पनमोल्लासे व्यजना पूर्वपक्षनिरूपणे-"एवञ्च सम्बन्धात 4 व्यायव्यजकभावोऽप्रतिबन्धऽवश्यं न भवतीति” आचार्यमम्मटेन सम्बन्धार्थ प्रतिबन्धपदप्रयोगदर्शनात् / RK4 // 68 //
SR No.600403
Book TitleSirisiriwal Kaha Part 01
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy