SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ कुमरो कहेइ अम्मो ! तुम्हेहिं सहागयाहिं सव्वत्थ / न भवामि मुक्कलपओ, ता तुम्हे रहह इत्थेव // 353 // मयणा भणेइ सामिअ ! तुम्हं अणुगामिणी भविस्सामि / भारंपि हु किंपि अहं न करिस्सं देहछायव्व // 354 // कुमरेणुत्तं उत्तमधम्मपरे देवि ! मज्झ वयणेणं / / नियसस्स्सस्सूसणपरा तुमं रहसु इत्येव // 355 // कुमारः कथयति-हे अम्ब ! युष्माभिः सह आगताभिः सतीभिः अहं सर्वत्र प्रदेशे मुत्कलपदो-मुत्कलचरणो नो भवामि, तस्माययं अत्रैव अवतिष्ठध्वम् // 353 // मदनसुन्दरी भणति-हे स्वामिन् ! अहं युष्माकं अनुगामिनी-पश्चात्संचारिणो भविष्यामि !, हु इति निश्चितं भारमपि किमपि न करिष्ये, का इव ?-देहस्य छाया इव // 354 / / कुमारेणोक्त-हे उत्तमधर्मपरे-सद्धर्मतत्परे ! हे देवि ! मम वचनेन त्वं नित्यं निजश्वश्रवाः ३५३-सव्वत्थेति सर्वशब्दे संस्कृते " सवत्रलवरामबन्द्रे" 279 // इत्यनेन रेफस्य लुकिकृतायां "अनादौ शेषादेशयो द्वित्वम" 2289 // इत्यनेन शेषस्य वकारम्य दिवे सव्वशब्दात् सप्तम्येकवचने छौ, तस्य ": स्सि-म्मि-स्थाः" 3159 / / इत्यनेन त्यादेश कृते निष्पन्न रूपमवसेयम् / / ३५४-अत्र भारदायकत्वाभावेन देहच्छायासादृश्यम्य मदनसुन्दर प्रतीतेरुपमाऽलङ्कारः। ३५५-अत्र " उत्तमधर्मगरे” इति मदनसुन्दरी विशेषणस्य पतिवचनकारित्वश्वथू-श्वशुरशुश्रूषण परत्वसम्पादनाभिप्रायकतया परिकरालङ्कारः।
SR No.600403
Book TitleSirisiriwal Kaha Part 01
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy