________________ ता जइ सभुयज्जिअ सिरिबलेण गिण्हामि पेइअं रज्ज। ता होइ मज्झ चित्तंमि निव्वुई अन्नहा नेव // 348 // तत्तो गंतृणमहं, कत्थवि देसतरं इकिल्लो अज्जिअलच्छिबलेणं, लहुँ गहिस्सामि पिअरज्जं // 349 // तं पइ जंपइ जणणी, बालो सरलोऽसि तंसि सुकुमालो / देसंतरेसु भमणं, विसमं दुक्खावहं चेव // 350 // गृणामि तर्हि मम चित्ते निवृत्तिः सुखं भवति, अन्यथा-अन्येन प्रकारेण सुखं नैव भवेत् // 348 // ततः-13 तस्मात्कारणात अहं एकाकी सन् कुत्रापि देशान्तरे गत्वा स्वोपार्जितलक्ष्मीबलेन लघु-शीघ्रं पितृराज्यं ग्रहीष्यामि // 349 // तं श्रीपालं प्रति जननी-माता जल्पति-वक्ति, हे पुत्र ! त्वं बालोऽसि पुनः ! सरल:ऋजुरसि, पुनः सुकुमालोऽसि, देशान्तरेषु भ्रमणं तु विषम, अत एव दुःखावह-दुःखकारकमेवास्ति // 350 // ३४८-अत्र "यद्यहं स्वभुजाजितश्रीबलेन पैतृकं राज्यं गृहणीयाम् , तदा मम वित्त निवृतिः स्यादि त्यूहनात संभावनालङ्कारः" संभावना यदीत्थं स्यादित्यूहोऽन्यस्य सिद्धये इति चन्द्रालोके तल्लक्षणम्मरणात् / ३४९-स्वभुजाजित लक्ष्मीबलेन पितृराज्य प्राप्त्यर्थमेकाकिनोऽपि देशान्तरं गन्तुकामस्य कुमारस्य श्रीपालस्य मनोबलमतिदुगघर्षमित्यर्थस्य सहृदय हृदय चमत्कारिणः प्राधान्येन व्यञ्जनात वस्तुध्वनि वस्त्वलकाररसादित्वेन ध्वनिविध्यस्य चन्या लोकादो निरूपितत्वात् / बलेन पितरादित्युहोऽन्यस्य मायाम , तदा मम