________________ सिरिसिरि बालकहा तो भणि जणणीए, बहुसिन्नं मेलिऊण चउरंगं / गिण्हसु निअपिअरज्जं, मह हिययं कुणसु निस्सल्लं // 346 // कुमरेणुत्तं सुसुरय-बलेण जं गिण्हणं सरज्जस्स / तं च महच्चिअ दूमइ, मज्झं चित्तं धुवं अम्मो!॥ 347 // "उत्तमाः स्वगुणैः ख्याताः, मध्यमाश्च पितगुणैः अधमा मातुलैः ख्याताः, श्वशुरैश्वाधमाधमाः // 1 // इति वचनात् // 345 // ततो जनन्या-मात्रा भणितं-हे पुत्र ! चत्वारि अङ्गानि यस्य तच्चतुरङ्ग-हस्त्यश्वादिरूप बहुर यित्वा निजपितुः राज्यं गृहाण, मम हृदयं निःशल्यं कुरु // 346 // कुमारेणोक्त-हे मातः ! श्वशुरस्य बलेन यत् स्वराज्यस्य ग्रहणं तच्च ध्रुवं-निश्चितं महदेव मम चित्तं 'दमेइ'त्तिदनं करोति-दनयति सन्तापयति 'इत्यर्थः' // 347 // तस्माद्यदि स्वभुजाभ्यां अर्जिता-उपार्जिता या श्रीः-लक्ष्मीस्तस्या बलेन पितुरिदं पैतृकं राज्यं ३४६-अत्र जननी हृदयस्य निःशल्यत्व विधाने स्वपितृराज्यग्रहणस्य हेतुतयोपादानात् काव्यलिङ्गमलङ्कारः / 347 स्पष्टम् /