________________ कुमरणे भणिअमम्मो !, एएसिं मज्झओ न एकंपि / कारणमत्थित्थमिम, अन्नं पुण कारणं सुणसु // 343 // नाहं निअयगुणेहिं, न तायनामेण नो तुह गुणेहिं / इह विक्खाओ जाओ, अयं सुसुरस्स नामेणं // 344 // तं पुण अहमाहमत्तकारणं वज्जिअं सुपुरिसेहिं / तत्तच्चिय मज्झे मणं, दूमिज्जइ सुसुरवासेणं // 345 // कुमारेण भणितं-हे अम्ब-हे मातः ! एतेषां मध्यात् अत्र मम एकमपि कारणं नास्ति, अन्यत् पुनः कारणमस्ति तत्वं शृणु // 343 // इह-अस्मिन्नगरेऽहं निजकगुणः-स्वकीयगुणैविख्यातः-प्रसिद्धो न जातोऽस्मि, न तातनाम्ना-पितृनाम्ना विख्यातो जातोऽस्मि, नो पुनः तव गुणैर्विख्यातो जातोऽस्मि, किन्तु अहं श्वशुरस्य नाम्ना विख्यातो जातोऽस्मि // 344 / / तत्पुनः श्वशुरनाम्ना विख्यातभवनं अधमाधमत्वस्य कारमस्ति, अत एव सुपुरुषवर्जितं तत एव श्वशुरवाखेन-श्वशुरगृहनिवासेन मम मनो यते-सन्तप्तं भवति ३०३-अत्र "मन्थिन्थ' इत्यत्र स्थ शब्दस्य सदावृत्याच्छेकानुप्रासोऽलङ्कारः। ३५४-अत्र “स्वनामा पुरुषो धन्यो मातृनामा तु मध्यमः / मातुलेनाधमः प्रोक्तः श्वशुरेणाघमाधमः" इति लौकिकनीति वचनात् कुमारस्य श्रीपालस्य तथा चिन्तन युक्तमेवेति भावः / ३४५-अत्र निरूपणीय पूर्वमेव निरूपितमवसेयम् /