SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ सिरिसिरि वालकदा BAAS किं वा आखंडलसरिस, तुज्झ केणावि खंडिया आणा ? / अहवा अघडतोवि हु, पराभवो केणवि कओ ते ? // 34 // किं वा कन्नारयणं, किंपि हु हियए खडुक्कए तुज्झ / घरणीकओ अविणओ, सो मयणाए न संभवइ // 341 // केणावि कारणेणं, चिंतातुरमत्थि तुहमणं नूणं / जेणं तुह मुहकमलं, विच्छायं दीसई वच्छ ? // 342 // केनापि पुरुषेण खण्डिता-भग्ना ?, अथवा अघटमानोऽपि हु इति निश्चितं ते तव पराभवः--अनादरः केनापि कृतः ? येन त्वमीदृशो दृश्यसे // 340 // किंवा किमपि कन्यारत्नं तव हृदये 'खडुक्कए' त्ति खडुक्कते सामयिकोऽयं प्रयोगः, तथा गेहिन्या-स्वस्त्रिया कृतो योऽविनयः स मदनसुन्दर्या न सम्भवति // 341 // नूनं-निश्चयेन केनापि कारणेन तव मनश्चिन्तातुरमस्ति, येन कारणेन हे वत्स ! तब मुखकमलं विच्छाय दृश्यते // 342 // ३४०--अत्र "आखण्डलसदृशेनि सम्बोधनात् कुमारे पुरन्दरमादृश्य रतिपादनात् उपमालङ्कारः। ३४१--अत्र स्वयमुक्तस्य प्रतिषेधो विचारणात् इति चन्द्रालोके तल्लक्षणस्मरणात् / / ३४२-अत्र पूर्वार्द्ध णकारस्यासकृदावृत्त्या वृत्त्यनुप्रासः, उत्तरार्द्ध पुनः मुख वदनमेव कमलं पद्ममिति कमलसदृशा भिन्नवदन बोधकतथा "तपकमभेदो य उपमानोपमेययोः” इति काव्यप्रकाशलक्षित रूरकमलङ्कारः।
SR No.600403
Book TitleSirisiriwal Kaha Part 01
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy