________________ सिरिसिरि वालकहा अन्नदिणे सिरिपालो, हयगयरहसुहडपरियरसमेओ। चडिओ रयवाडीए पञ्चक्खो सुरकुमारुव्व // 335 // लोए अ सप्पमोए, पिक्खते चडवि चंदसालासुं / गामिल्लएण केणवि, नागरिओ पुच्छिओ कोवि // 336 // भो भो कहेसु को एस जाइ लीलाइ रायतणउब्व ? / नागरिओ भणइ अहो, नरवरजामाउओ एसो॥ 337 // सतीयमिति वाक्यं प्रादुरभूदित्यर्थः, तथा जिनशासनस्य प्रभावः सकलेऽपि नगरे विस्तृतो-विस्तारं प्राप्तः // 334 // अन्यस्मिन् दिने श्रीपालो हयगजरथसुभटानां यः परिकरः-परिवारस्तेन समेतः-संयुक्तः सन् प्रत्यक्षः सुरकुमार इव राजवाटिका चटितः--राजवाटिकायां क्रीडार्थ चलित इत्यर्थः // 335 // तदा सह प्रमोदेन हर्षेण वर्तते सप्रमोदस्तस्मिन् लोके च चन्द्रशालासु- गृहोपरितनभूमिषु चटित्वा कुमारं प्रेक्षमाणे सति केनापि ग्रामीणेन नरेण कोऽपि नागरिको-नगरवासी पृष्टः--॥ 336 // भो भो वं कथय लीलया राजतनयो- राजत ३३५--अत्र हयगजरथसुभटपरिवार समेतस्य श्रीगलस्यसुरकुमार सादृश्य प्रतिपादनात् पूर्णोपमालङ्कारः। 336 साष्टम् / 337- प्रत्र कुमारे राजतनयसादृश्यकथनात् उपमालङ्कारः। “सादृश्यं सुन्दरं वाक्यार्थोपस्कारकमुषमाल छकृतिः" इति रसगङ्गाधरे पण्डित राजो जगन्नाथः /