________________ 64CHESTRA तं पत्थरमित्तकए, हत्थंमि पसारियमि सहसत्ति / चडिओ अचिंतिओ च्चिय नूनं चिंतामणी एसो // 332 // जामाइयं च धूयं, आरोविय गयवरंमि नरनाहो / महया महेण गिहमाणिऊण सम्माणइ धणेहिं // 333 // जायं च साहवायं, मयणाए सत्तसीलकलियाए / जिणसासगप्पभावो, सयले नयरमि वित्थरिओ॥ 334 // तत् प्रस्तरमात्रकृते--पाषाणमात्रग्रहणनिमित्त हस्ते प्रसारिते सति सहसा- अकस्मात् नूनं--निश्चितं अचिन्तित एव-अवितर्कित एव इति एतस्वरूप एष चिन्तामणिहस्ते चटितः॥ 332 // ततो नरनाथो-राजा जामातरश्रीपालं च पुनः पुत्रीं-मदनसुन्दरी गजवरे प्रधानहस्तिनि आरोप्य महता महेन -उत्सवेन स्वगृहमानीय धनैः-- विविधद्रव्यैः सन्मानयति // 333 // तदा सचशीलाभ्यां-धैर्यब्रह्मचर्या कलिताया--युक्ताया मदनसुन्दर्याः साधुवादश्च सत्रातः--साधुमहा- ३३२-अत्राभिलषिनात् प्रस्तरमात्राधिकार्थस्य चिन्तामणित्वेन संगवितस्य कुमारम्य लाभात् प्रहर्षणनामालङ्कारः " वाञ्छितादधिकार्थस्य संसिद्धिश्च प्रहर्थम / दीपमुद्यानये यावत्तावदभ्युदितो रवि." इति चन्द्रालोके तल्लक्षणादाहरणाभ्याम् / ३३३-णकारस्यासकदावृत्त्या वृत्त्यनुप्रासा॥ ३३४-अत्र मदनसुन्दाः सत्वशीलालबत्वविशेषणस्थ साभिप्रायतया परिकरालङ्कारः "अलङ्कारः परिकरः साभिप्राये विशेषणे" इतिचन्द्रालोके तल्लक्षणस्मरणात् / SEUMORMA