SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ वालकहा सिरिसिरि // 64 // मा वहउ कोइ गव्वं, जं किर कल्लं मए कयं होई। सुरवरकयंपि कजं, कम्मवसा होइ विवरीअं // 329 // ता ताय ! जिणुत्तं तत्तमुत्तमं मुणसु जेण नाएण / नज्जइ कम्मजियाणं, बलाबलं बंधमुक्खं च // 330 // तत्तो धम्म पडिवज्जिऊण राया भगेइ संतुट्ठो। सीहरहरायतणओ जं जामाया मए लद्धो॥ 331 // 4) इति कोऽपि गर्व मा वहतु-मा दधातु, यद्-यस्मात्कारणात् सुरवरः- इन्द्रादिभिः कृतमपि कार्य कर्मवशाद्विपरीतं भवति // 329 // तत्-तस्मात्कारणात् हे तात ! जिनोक्तं तचं उत्तम मुण- जानीहि येन ज्ञातेन कर्माणि च जीवाश्च कर्मजीवास्तेषां कर्मजीवानां बलं च अबलं च बलाबलं ज्ञायते, 'कत्थवि जीवो बलिओ, कत्थवि कम्माई हुति बलियाई' इत्यादि, च पुनः बंधश्च मोक्षश्चानयोः समाहारो बन्धमोक्षं ज्ञायते // 330 // ततः--तदनन्तरं राजा धर्म प्रतिपाद्य -अङ्गीकृत्य सन्तुष्टः सन् भणति--यन्मया सिंहस्थराजस्य तनयः--पुत्रो जामाता लब्धः॥ 331 // 321-- अत्र पूर्वाद्धपातपाद्यस्थार्थस्योत्तरार्द्धन समर्थनात् अर्थान्तरन्यासालङ्कारः। ३३०--अत्र “ता ताव ! जिणुत्तं तत्तमुत्तमं” इत्यत्र तकारस्यासकृदावृत्त्या वृत्यनुप्रासः " मुणसु जेण नापणं" इत्यत्र णकारस्य चासकृदावृत्त्या वृत्त्यनुप्रासश्चालङ्कारौ। ३३१-स्पष्टम् /
SR No.600403
Book TitleSirisiriwal Kaha Part 01
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy