SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ सिरिसिरि वालकहा PORUK**EXUS लज्जाऽऽणओ नरिंदो, पभणइ धिद्धी ममं गयविवे। जं दप्पसप्पविसमुच्छिएण कयमेरिसमकजं // 323 // वच्छे ! धन्नाऽसि / तुम, कयपुन्ना तंसि तंसि सविवेआ। तं चेव मुणियतत्ता, जीए एयारिसं सत्तं // 324 // उद्धरिअं मज्झ कुलं, उद्धरिया जीइ निययजणणीवि / उद्धरिओ जिणधम्मो, सा धन्ना तसि परमिका // 325 // स्तब्धतालक्षणं तेन मूच्छितेन मया ईदृशं अकार्य कृतम् // 323 // हे वत्से-हे पुत्रि ! त्वं धन्याऽसि पुनः त्वं कृतपुण्यासि, पुनः त्वं सह विवेकेन वर्तते इति सविवेकासि, तथा मुणित--ज्ञातं तचं यया सा ईदृशी त्वमेवासि यस्या एतादृक् सत्त्वं धैर्यम् / / 324 // हे पुत्रि ! यया मम कुलं उद्धृतं, पुनः यया निजका स्वकीया जननी-माताऽप्युद्धता, तथा जिनधर्म उद्धृतः-शोभा प्रापितः, सा त्वमेका परं-केवलं धन्याऽसि // 325 // हे वत्से ? अज्ञानमेव तमः-अन्धकारं ३२३--अत्र "दप्पसप्प" इत्यत्रच्छेकानुप्रासः / ३२४-स्पष्टम् / ३२५-अत्र मदनसुन्दर्यास्तस्या एकस्या एव धन्यात्वे पितृकुल-जननी-जिनधर्मोद्धारस्य तत्कृतस्य हेतुतया कथनात् काव्यलिङ्गमलङ्कारः /
SR No.600403
Book TitleSirisiriwal Kaha Part 01
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy