________________ एवं जायविसायस्स तस्स रन्नो सुपुण्णपालेण / विन्नत्तं तं सव्वं, घूयाचरिअं सअच्छरिअं॥३२१॥ तं सोऊणं राया, विम्हिअचित्तो गओ तमावासं। पणओ य कुमारणं, मयणासहिएण विणएणं // 322 // एवमुक्तप्रकारेण जात-उत्पन्नो विषादो यस्य स तथा तस्य राज्ञोऽग्रे सुष्ठु--शोभनेन पुण्यपालेन तत् सर्व | पुत्रीचरितं विज्ञप्तं, कीदृशं चरितम् ? आश्चर्येण सह वत्तते इति साश्चर्यम् // 321 // तत्पुत्रीचरित्रं श्रुत्वा राजा सस्मितं-आश्चर्य प्राप्तं चित्तं यस्य स तादृशः सन्तं आवासं-मन्दिरं गतः, मदनासहितेन श्रीपालकुमारेण विनयेन प्रणतो--नमस्कृतश्च / / 322 // लज्जया आनतो-नम्रः सन् नरेन्द्रो- राजा प्रभणति-वदति, गतो विवेको यस्य स तथा तं निर्विवेकं मां धिक धिक , यद्-यस्मात्कारणात् दर्पः-अभिमानः स एव सर्पस्तस्य यद्विषं-- ३२१--अत्र "जातविसायस्स" इति प्राकृतं रूपं जातविषादेति संस्कृतशब्द "कगचजतदपयवां प्रायो लोपः" इत्यनेन तकारस्य दकारस्य च लोपे “अवों य श्रुतिः” इत्यनेन अकारस्य य श्रुतौ “शषोः सः" इत्यनेन षकारस्य सकारे कृते जायविसायेति नामतः षष्ठयेकवचने ङ. सः स्सादेशे सति सिद्धमवसेयम् / ३२२--अत्र "पण' शब्दस्य त्रिरभिधानात् वृत्त्यनुप्रासा, "मयणासहिपण" इत्यनेन जनमनोरञ्जन साहित्यप्रतिपादनात् सहोक्तिश्चाल कारौ / REGISSORSRO