SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ सीहरहरायजायं, नाउं जामाउअं तओ रुप्पा / साणंदं अभिणंदइ, संसइ पुन्नं च धूयाए // 315 // गंतूण गिहं रुप्पा, कहेइ तं भायपुण्णपालस्स / सोऽवि सहरिसो कुमरं, सकुटुंबं नेइ नियगेहं // 216 // अप्पेइ वरावासं पूरइ धणधन्नकंचणाईयं / तत्थऽच्छइ सिरिवालो, दोगुंदुगदेवलीलाए // 317 // यथा स्यात्तथा अभिनन्दति-अनुमोदते, च पुनः स्वपुत्र्याः पुण्यं शंसति-प्रशंसति // 315 // ततो रूप्यसुन्दरी गृहं गत्वा स्वभ्रातुः पुण्यपालस्याग्रे तं वृत्तान्तं कथयति, तदा स पुण्यपालोऽपि सहर्षः सन् सकुटुम्बं मात्रादि कुटुम्बसहितं कुमारं निजगेहं नयति-प्रापयति // 316 // वरखास-अवस्थानार्थ प्रधानमन्दिरं अपयति-ददाति, तथा धनधान्यकाञ्चनादिकं पूरयति. श्रीपालस्तत्रावासे दोगंदकानां-त्रायस्त्रिंशकानां देवानां लीलयाऽवतिष्ठते // 317 // अन्यस्मिन् दिने तस्य-श्रीपालस्य ३१५--सूप्यसुन्दाः जामातुः सहर्षानुमोदने पुत्रीपुण्य प्रशंसायाञ्च कुमारस्य सिंहरथराजपुत्रत्वज्ञानस्य कारणतयोपादानात् काव्यलिङ्गम् / ३१६-स्पष्टम् / ३१७-कुमारस्य श्रीपालस्य देवलीलयावस्थाने पुण्यपालकर्तृकस्य प्रधानमन्दिरार्पणस्य, धनधान्य काञ्चनादिप्रदानस्य हेतुतया प्रतिपादनात् कालिङ्गमलङ्कारः /
SR No.600403
Book TitleSirisiriwal Kaha Part 01
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy