________________ सिरिसिरि बालकहा RSSDNESHARE तं विजं तित्थगयं, पडिक्खमाणी चिरं ठिआ तत्थ / . मुणिवयणाओ मुणिऊण पुत्तसुद्धिं इहं पत्ता // 313 // साऽहं कमला सो एस मज्झ पुत्तु त्तमो (त्थि) सिरिपालो। जाओ तुज्झ सुयाए, नाहो सव्वत्य विक्खाओ॥ 314 // स्वयं-आत्मना वैद्यस्य आनयनाथ कौशाम्ब्यां नगयौँ प्राप्ता // 312 // तीर्थगतं-यात्रानिमित्त तीर्थेषु गतं तं वैद्यं प्रतीक्षमाणा सा-कमलप्रभा तत्र-कौशाम्ब्यां चिरं-बहुकालं स्थिता, पश्चान्मुनिवचनात् पुत्रस्य शुद्धिं मुणित्वा-ज्ञात्वा इह प्राप्ता // 313 // सा कमलप्रभाऽहमस्मि स एष मम पुत्रोत्तमः श्रीपालोऽस्ति यस्तव सुतायाः-पुत्र्या नाथो-भर्ता जातः, पुनः सर्वत्र लोके विख्यातः-प्रसिद्धो जातः // 314 // ततः-तदनन्तरं 'रुप्पत्ति रूप्यसुन्दरीराज्ञी सिंहस्थराजस्य जातं पुत्रं जामातरं ज्ञात्वा सानन्दं ३१३--अत्र “मुणिवयणाओ मुणिऊण" इत्यत्र णकारस्यासकृदावृत्तिमपेक्ष्य वृत्त्यनुप्रासः, मुणि शब्दस्यासकृदावृत्त्यपेक्षया पुनश्छेकानुप्रास पवेति विज्ञेयमालङ्कारिकप्रवरैः / ३१४-अत्र “स एष मम पुत्रोत्तमः श्रीपालः' इति नानुभवः, नापि स्मरणम्, किन्तु प्रत्यभिज्ञानमिद मवसेयम् , तदेवेदं कार्षापणम् इत्यादिवत् / . // 61 //