SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ बहुएहिंपि कएहिं, उवयारेहिं गुणो न से जाओ। कमलप्पहा अदन्ना, जणं जणं पुच्छए ताव // 310 // केणवि कहिअंतीसे कोसंबीए समत्थि वरविजो। जो अट्ठारसजाई, कुट्ठस्स हरेइ निन्भंतं // 311 // कमला पुत्तं पाडोसिआण सम्मं भलाविऊण सयं / विजस्स आणणत्थं, पत्ता कोसंबिनयरीए // 312 // - बहुभिरपि उपचारैः-प्रतिकारैः कृतस्तस्य गुणो न जातः तदा कमलप्रभाराज्ञी 'अदन्न 'ति अधीरा द सती जनं जनं रोगनिर्गमनोपायं पृच्छति // 31 // तावत् केनापि पुरुषेण तस्याः कथितं-तस्यै उक्तमित्यर्थः, किं कथितमित्याह-कौशाम्ब्यां नगर्यां वरवैद्यः-प्रधानवैद्यः समस्ति, यो वैद्यः कुष्ठस्य अष्टादश जातीनिर्धान्तं निस्सन्देहं हरति-दुरीकरोति // 311 // तदा कमलप्रभा स्वपुत्र प्रातिवेश्मिकजनानां सम्यक भालयित्वा-समर्प्य ३१०-जनं जनं प्रति नद्रोगनिवृत्युपायपृच्छायां " अइन्नेति" प्राकृतशब्द प्रतिपाद्याऽधोरात्वस्य कारणतयोपादानात् कायलिङ्गम् / ३११-स्पष्टम् / ३१२--अत्र "सम्म" इति सम्यकशब्दस्य प्राकृतं रूपम् , “अन्त्यव्यजनस्य" 111 // इत्यनेन चकारलोपे “कगचजतदपयवां प्रायोलुक्"१।७।। इत्यनेन यकारलोपे "अनादौ शेषादेशयोद्वित्वम् / 2089 / / इत्यनेन शेषस्य मकारस्य द्वित्वे सति बोध्यम् /
SR No.600403
Book TitleSirisiriwal Kaha Part 01
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy