SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ 633 वालकद्दा सिरिसिरि 41 60 // / 930 SIS तेहिं गएहिं कमला कमेण पत्ता सहेण उज्जेणिं / तत्थ ठिआ य सपुत्ता पेडयमन्नत्य संपत्तं // 308 // भूसणधणेण तणओ, जा विहिओ तीइ जुव्वणाभिमुहो। ता कम्मदोसवसओ, उंबररोगेण सो गहिओ // 309 // . कुष्ठभयेन ते सर्वेऽपि भटा नष्टाः-पलायिताः // 307 // अत्र सप्तम्यर्थे तृतीया ततश्चायमर्थः-तेषु भटेषु गतेषु सत्सु कमलप्रभा राज्ञी क्रमेण उज्जयिनी नगरी सुखेन प्राप्ता, च पुनः सपुत्रा-पुत्रसहिता तोज्जयिन्यां स्थिता // 308 // ततस्तया राज्या तनयः-स्वपुत्रो भूषणधनेन-विक्रीतस्वाभरणद्रव्येण यावत् यौवनाभिभुखो विहितः-कृतः यौवनावस्था प्रापित इत्यर्थः तावत्कर्मदोषवशतः-प्राकृतकर्मदोषवशात् स बालः उम्बररोगेण-कुष्ठविशेषेण गृहीतः / // 309 // ३०८-अत्र "सपुत्ता" इति साहित्यस्य जनमनोरन्जकस्य प्रतीत्या सहोक्तिरलङ्कारः / ३०९-अत्र "भूसणधणेण तणओ" इत्यत्र णकारस्यासकृदावृत्त्या पूर्वनिरूपितलक्षणो वृत्त्यनुप्रासः। कुमारस्योम्बररोगेण गृहीतत्वे कर्मदोषस्य कारणतया प्रतिपादनात् काव्यलिङ्गम् , तयो रपेक्ष्ये शैकत्रावस्थानात्तयोः संसृष्टिचालङ्कारः /
SR No.600403
Book TitleSirisiriwal Kaha Part 01
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy