SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ ता पत्ता वेरिभडा, भडसत्थेहिं भीसणायारा। पुच्छंति पेडयं भो, दिट्ठा किं राणिआ एगा ? // 305 // पेडयपुरिसेहिं तओ, भणिअं भो अत्थि अम्ह सत्थंमि / रउताणियावि नूनं, जइ कजं ता पगिएहेह // 306 // एगेण भडेण तओ, नायं भणिअं च दिति मे पामं / सव्वं दिज्जइ संतं, तो कुट्ठभएण ते नट्ठा // 307 // तावद्वैरिणः-अजितसेनस्य भटाः प्राप्ताः सन्तः कुष्ठिकवृन्दं पृच्छति, भो भवद्भिः किं एका राज्ञी दृष्टा ? कीदृशा भटाः ?-उद्भटशस्त्र:-उद्धृतप्रहरणीषणः-भयङ्कर आकारो येषां ते तथोक्ताः॥ 305 // ततः तदनन्तरम् , कुष्ठिपेटकपुरुषणितं-भो भटाः ? अस्माकं सार्थे नूनं-निश्चितं 'रउताणित्ति पामाप्यस्ति, आस्तां राज्ञीत्यपि शब्दार्थः, यदि युष्माकं पामया सह कार्य तत्तर्हि प्रकर्षण गृहणीत यूयम् // 306 // तत एकेन भटेन ज्ञातं भणितं च-अहो ! इमे कुष्ठिकनराः पामां ददति, युक्तं चैतत् , यतः सर्व सद्-विद्यमानं दीयते, ततः ३०५-अत्र "वेरिभडा" इत्यत्र "पेत पत" 12248 // इत्यनेन ऐकारस्य एकारादेशे "टो डः" 1 / 195 // इत्यनेन टकारस्य उकारादेशे वेरिभउशब्दात् प्रथमा बहुवचने जसि प्रत्यये "जस्शसित्तोदो. द्वामिदीर्घः" 3 // 12 // इत्यनेन दीघ अन्त्यव्यजनस्येत्यनेन सकारलोपे रूपसिद्धिग्नुसन्धेयः। ३०६-साष्टम् / 20--अत्र पतेषां पामादाने "सव्वं दिज्जा संतं" सर्वे विद्यमानमेव दातु प्रभवन्ति” इत्यर्थकस्य हेतुतयोपादानात् वाक्यार्थहेतुकं काव्यलिगम /
SR No.600403
Book TitleSirisiriwal Kaha Part 01
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy