________________ सिरिसिरि वालकहा मा कस्सवि कुणतु भयं, अम्हे सव्वे सहोअरा तुज्झ / एयाइ वसरीइ आरूढा चलसु वीसत्था // 303 // तत्तो जा सा वरवेसरीऍ चडिआ पडेण पिहिअंगी। पेडयमज्झमि ठिया, नियपुत्तजुआ सुहं वयइ // 304 // ERIKSHA** P कस्यापि भयं मा कुरुष्व, यतो वयं सर्वे तव सहोदरा-भ्रातरः स्म, एतस्यां वेसया--अश्वतयाँ आरूढा विश्वस्तां सती चल-वज // 303 // ततः-तदनन्तरं या कमलप्रभाराज्ञी सा वरवेसयाँ चटिता-आरूढा पुनः पटेन-वस्त्रेण पिहितम्-आच्छादितमङ्गं यस्याः सा तथोक्ता, पुनः पेटकस्य--कुष्ठिवृन्दस्य मध्ये स्थिता एवंविधा सती निजपुत्रेण युता सुखं वजति--गच्छति // 304 // ३०३-अत्र "चलसु वीसत्था" इत्युक्त्या विश्वासपूर्वकचलने “सहोरा" इति सहोदरत्व विशेषणस्य साभिप्रायतया परिकरोऽलङ्कारः। “अलङ्कारः परिकरः साभिप्राये विशेषणे" इति चन्द्रालोके तल्लक्षणात् / ३०४--स्पष्टम् / g