________________ वालकदा सिरिसिरि // 58 // पिअमरणं रज्जसिरिनासो एगागिणित्तमरितासो। रयणीवि विहायंती, हा संपइ कत्थ पथिस्सं? // 298 // इच्चाइ चिंतयंती जा वच्चइ अग्गओ पभायंमि / ता फिट्टाए मिलियं, कुट्टियनरपेडयं एगं // 299 // तं दाटणं कमला, निरुवमरूवा महग्घआहरणा। अबला बालिक्कसुआ, भयकंपिरतणुलया रुयइ // 30 // ___ अथ मार्गे कमलप्रभा इति चिन्तयति, प्रियस्यभर्तमरणं राज्यश्रियो राजलक्ष्या नाशः एकाकिनीत्वं पुनः अरेः-वैरिणस्वासः रजनी -रात्रिरपि विभातं कुर्वती-प्रभातरूपा भवन्ती, दृश्यत इत्यर्थः, हा इति खेदे सम्प्रति कुत्र व्रजिष्यामि व गमिष्यामि ? // 298 // इत्यादि चिन्तयन्ती यावत् अग्रतो व्रजति तावत् प्रभाते एषां कुष्ठिकनराणां पेटकं- वृन्दं 'फिट्टाए'-त्ति अपर्यालोचनया मिलितम् / / 299 // तं कुष्ठिकनरवृन्दं दृष्ट्वा भयेन कम्प्राकम्पनशीला तनुलता-देहयष्टिर्यस्याः सा एवंविधा सती कमलप्रभा रोदिति, कीदृशी सा ? निरुपममद्भुतं रूपं २९८--अत्र सम्पत्सपदमनुधावति विपद्विपदमिति प्रियंमरणराज्यश्रीनाशादिकार्य सर्वथैव तत्सत्यता सूचकम् / ३००--अत्र “निरुवमरूवा" इत्यत्र स्वरस्य हस्वदीधताप्रयुक्तवैषम्येऽपि व्यजनसंघस्यावृत्त्या छेकानुप्रासः / // 58 //