________________ तत्तो कमला पित्तण, न ण निग्गया निसिमुहंभि / मा होउ मंतभेओ-त्ति सव्वहा चत्तपरिवारा // 296 // निवभजा सुकुमाला, वहियव्यो नंदणो निसा कसिणा। चंकमणं चरणेहिं ही ही विहिविलसिय विसमं // 29 // पुत्रं गृहीत्वा निशामुखे-सन्ध्यायां निर्गता, कीदृशी सा ? मन्त्रस्य-मन्त्रणस्य भेदो मा भवतु इतिहेतोः सर्वथा | त्यक्तः परिवारो-दास्यादिको यया सा एकाकिनीत्यर्थः॥ 296 // नृपस्य राज्ञो भार्याऽत एव सुकुमारा पुनः पुत्रो नन्दनः कटयां वोढव्यो--वहनीयस्तथा निशा-रात्रिः | कृष्णा, पुनश्चरणाभ्यां पादाभ्यां चक्रमणं--गमनं रथाद्यभावात् एतावत्य आपदो युगपत्प्राप्ताः, हीहीति अतिखेदे, विधेः--दैवस्य विलसितं विषम विद्यते // 297 // २९६--"षट्कों भिद्यते मन्त्रः" इति न्यायात् परिवारसहितगमने मन्त्रभेदसम्भवात् संत्यक्तपरिवाराया राश्याः कमलप्रभायाः सर्वथाऽपि नीतिशास्त्रवचक्षण्यं प्रतिभातीवेति / २९७-अत्र राज्यास्तस्याश्चरणाभ्यां रमणस्थाननुरूप संसर्गतया विसमो मामालङ्कारः "अननुरूप संसर्गों विषमम्" इति रसगाधरे तल्लक्षणात् /