SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ वालकहा सिरिसिरि // 57 // कइवयदिणपज्जंते, बालयपित्तिज्जओ अजिअसेणो / परिगहमेअं काउं, मंतइ निवमंतिवहणत्यं // 293 // तं जाणिऊण मंती कहिउं कमलप्पभाइ सव्वपि / विन्नवइ देवि ! जह तह, रक्खिज्जसु नंदणं निययं // 294 // जीवंतेण सुएणं, होही रज्जं पुणोवि निन्भंतं / ता गच्छ इमं पित्त, कत्थवि अहयंपि नासिस्सं // 295 // कस्य-श्रीपालस्य पितृव्यः-पितुर्भाताऽजितसेनो राजा परिग्रहस्य-परिकरस्य भेदं कृत्वा नृपमन्त्रिणोर्वधार्थ मंत्रयते-आलोचयति // 293 // मन्त्री तन्मन्त्रणं ज्ञात्वा कमलप्रभाय सर्वमपि वृत्तान्तं कथयित्वा विज्ञपयति, हे देवि ! यथा तथा-येन तेन प्रकारेण निजकं-स्वकोयं नन्दनं-पुत्रं रक्षस्व-पुत्ररक्षां कुर्वित्यर्थः // 294 // सुतेन जीवता सता राज्यं पुनरपि निर्धान्तं-निःसन्देहं भविष्यति, तत्-तस्मात् इमं बालं गृहीत्वा त्वं कुत्रापि गच्छ, अहकमपि अहमपि नशिष्यामि-पलायिष्ये // 295 // ततः-सदनन्तरं कमलप्रभाराज्ञी नन्दनं २९३--२९४--स्पष्टम् / २९५--अत्र जीवन्नरो भदशतानि पश्यतीति मोत्या जीवति कुमारे राज्य पुनः सम्भाव्यते, मृते तु सर्वथाऽप्यसंभावितमेवेति प्राणरक्षणस्य सर्वथौचित्यमेवेति / A
SR No.600403
Book TitleSirisiriwal Kaha Part 01
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy