SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ कमलप्पभा रुयंती, मइसायरमंतिणा / निवारित्ता / धाईउच्छंगठिओ, सिरिपालो थापिओ रज्जे // 29 // जं बालस्सवि सिरिपा-लनाम रन्नो पवत्तिआ आणा / सव्वत्थवि तो पच्छा, निवमियकिञ्चपि कारवियं // 291 // बालोवि महीपालो, रज्जं पालेइ मंतिसुत्तणं / मंतीहिं सव्वत्थवि रज्जं रक्खिज्जए लोए // 292 // / तदा रुदती-अश्रुपातं कुर्वती कमलप्रभा राज्ञी मतिसागरमन्त्रिणा निवार्य-निषेध्य धाच्या उत्सङ्गे-अङ्के स्थितः श्रीपालो बालो राज्ये स्थापितः // 290 // यद्-यतो बालस्यापि श्रीपालनाम्नो राज्ञ आज्ञा सर्वत्रापि प्रवर्तिता, नृपमृतककृत्यं नृपस्य मृतकार्यमपि ततः पश्चात्कारितम् // 291 // बालोऽपि महीपालो राजा मन्त्रि-2 सूत्रेण-मन्त्रिण अमात्यस्य व्यवस्थया राज्यं पालयति, युक्तोऽयमर्थः, यतः सर्वत्र लोके मन्त्रिभिः रक्ष्यते, 'मन्त्रिहीनो भवेद्राजा तस्य राज्यं विनश्यतीति वचनात् / / 292 / / कतिपयदिनपर्यन्ते-कियदिनानन्तरं बाल २९०-अत्र कुमारस्य राज्याधिकारितया त्वरितं तस्य राज्यप्रदानेन मन्त्रिणोऽभिधानस्यान्वर्थत्वं व्यज्यते / २९१--स्पष्टम् / २९२-अत्र "पूर्वार्द्धप्रतिपाद्यस्यार्थस्योत्तरार्द्धन समर्थनात्" " अर्थान्तरन्यासोऽलङ्कारः" ज्ञेयः सोऽ. र्थान्तरन्यासो वस्तु प्रस्तुत्य किञ्चन / तत्साधनसमर्थस्य न्यासोऽन्यार्थस्य इति काव्यादर्श दण्डी / SUPERHSEX
SR No.600403
Book TitleSirisiriwal Kaha Part 01
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy