SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ सिरिसिरि वालकहा तीए अपुत्तिआए, चिरेण वरसुविमसूइओ पुनो। जाओ जणिभाणंदो, वरावणयं च कारवियं // 287 // पभणइ तओ राया, अम्हमणाहाइ रायलच्छीए / पालणग्वमो इमो ता हवेउ नामेण सिरिपालो // 288 // सो सिरिपालो बालो, जाओ जा वरिसजुयलपरियाओ। ता नरनाहो सूलेण, झत्ति पंचत्तमणुपत्तो // 289 // ऽस्ति, सामान्यतोऽयं वर्तमाननिर्देशस्ततश्चाऽऽसीदित्यर्थः, तस्य राज्ञः कमलप्रभा-प्रिया भार्याऽस्ति, कीदृशी सा ? कुंकुणनरनायस्य-कुणदेशस्वामिनो राज्ञो लघुभगिनी-लध्वी स्वसा // 286 // न विद्यते पुत्रो यस्याः साऽपुत्रिका तस्या अपुत्रिकाया अस्या राज्याश्चिरेण-बहुकालेन वरस्वप्नसूचितः पुत्रो जातः, कीदृशः ? जनित उत्पादित आनन्दो (येन स) च पुनर्वर्धापनकं कारितम् // 287 // ततो राजा प्रभणति, अस्माकमनाथाया लक्ष्म्याः पालने क्षमः-समर्थोऽयमस्ति, तस्मात् कारणात् नाम्नाऽयं श्रीपालो भवतु, एतावता तस्य बालस्य 18| श्रीपाल इति नाम स्थापितम् // 288 // श्रीपालो बालो यावद्वपयुगलपर्यायो-वर्षद्वयमितावस्थो जातस्तावत्तपिता सिंहस्थो नाम नरनाथो-राजाशूलेन-शूलरोगेण झटिति-शीघ्र पञ्चत्वं मरमं प्राप्तः // 289 // २८६--अत्र अरयः शत्रय पव करिणो मतजास्तत्र सिंह इति सिंहरथे राजनि अस्किरिसिंहत्वारोपात् परम्परितरूपकमलङ्कारः / ८७--२८८--स्पष्टे / २८९--"सिरिपालो बालो" इत्यत्र वृत्त्यनुप्रासः /
SR No.600403
Book TitleSirisiriwal Kaha Part 01
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy