________________ तं सोऊणं तुट्ठा, रुप्पा पुच्छेइ कुमरजणणिपि / वंसुप्पत्तिं तुह नं-दणस्स सहि ! सोउमिच्छामि // 284 // पभणेइ कुमरंमाया, अंगादेसंमि अत्थि सुपसिद्धा। वेरिहिं कयअकंपा, चंपानामेण वरनयरी // 285 // तत्थ य अरिकरिसीहो, सिहरहो नाम नरवरो अस्थि / तस्स पिया कमलपहा, कुंकुणनरनाहलहुभइणी // 286 // वृत्तान्तः ? श्रीसिद्धचक्रस्य यन्माहात्म्यं तेन संयुतो-युक्तः।। 283 / / तं-निजजामातुर्वृत्तान्तं श्रुत्वा तुष्टा सती रूप्यसुन्दरी कुमारजननीमपि पृच्छति, कथमित्याह-हे सखि ! हे सम्बन्धिनि ! तव नन्दनस्य-पुत्रस्य वंशोत्पत्ति श्रोतुमिच्छामि, // 284 // अथ कुमारस्य माता प्रभणति, अङ्गाख्ये देशे सुतराम्-अतिशयेन प्रसिद्धा चम्पानाम्नी वरा-प्रकृष्टा नगरी अस्ति, कीदृशी सा ? वैरिभिः कृतोऽकम्पो यस्याः सा शत्रभिरकृतकम्पेत्यर्थः॥२८५ // तत्र च नगर्याम् अस्यो-वैरिण एव करिणो-गजास्तेषु सिंह इव (लायतसतारकेसात् अरिः) ईदृशः सिंहस्थो नाम नरवरो-राजा 285-- अत्र 'कन्या वरयते रूपं कुलं माता" इत्याधुक्त्या रूप्यसुन्दवाः कुमारकुलजिबासाप्युचितेवेति / २८५-स्वष्टम् /