________________ सिरिसिरि वालकहा हरिसवसेणं सा रु-प्पसुंदरी पुच्छए किमेति / मयणावि सुविहिनिउणा, पभणइ एआरिसं वयणं // 281 // चेइअहरंमि वत्ता-लावंमि कए निसीहिआभंगो। होइ तओ मह गेहे, बच्चह साहेमिमं सव्वं // 282 // तत्तो गंतॄण गिह, मयणाए साहिओ समग्गोवि।। सिरिसिद्धचक्कमाहप्पसंजुओ निययवुत्तंतो // 283 // एतत् श्रुत्वा सा रूप्यसुन्दरीराज्ञी हर्षवशेन कुमारमातरं इति पृच्छति, किमेतत कथमेष वृत्तान्त तदा सुष्टु निपुणा मदनसुन्दर्यपि एतादृशं वचनं प्रभणति-प्रकर्षेण कथयति // 281 // कीदृशमित्याह-चैत्य गृहे-जिनालये वार्तालापे कृते सति नैषेधिकीभङ्गो भवति, ततः तस्मात् कारणात् यूयं मम गृहे व्रजत येन इम P सर्व वृत्तान्तं कथयामि // 282 // ततो गृहं गत्वा मदनसुन्दर्या समग्रोऽपि निजकवृत्तान्तः कथितः, कीदृशो २८१--अत्रोत्तरार्द्ध णकारस्यासकृदावृत्त्या वृत्त्यनुप्रासोऽलङ्कारः / २८२-अत्र चैत्यगृहे वार्तालापादितो नैषेधिकोभङ्गभिया गृहगमनाभिप्रायदानात् मदनसुन्दUः सकलागमरहस्यपरिक्षानमभिव्यजितं भवति / / २८३--अत्र स्वीयवृत्तान्ते श्रीसिद्धचक्रमाहात्म्यसाहित्यवर्णनात् सहोक्त्यलङ्कारः “सहोक्तिः सह भावश्चेज्जायते जनरजनः" इति चन्द्रालोके तल्लक्षणम् / चमत्कृतिजनक साहित्यं सहोक्तिरिति लक्षणम् / MUSSOS 36