SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ अन्नं च ज वियप्पह, तं जइ पुव्वाइ पच्छिमदिसाए / उग्गमइ कहवि भाणू, तहवि न एयं नियसुयाए // 278 // कुमरजणणीवि जंपइ, सुंदरि! मा कुणसु एरिसं चित्ते / तुज्झ सुआइ पभावा, मज्झ सुओ सुदरो जाओ // 279 // धन्नासि तुमं जीए, कुच्छीए इत्थिरयणमुप्पन्नं / एरिसमसरिससीलप्पभावचिंतामणिसरिच्छं // 28 // यत्पुनरन्यत् अकार्याचरणलक्षणं यूयं विकल्पयत-विचिन्तयत तदेतद्यदि पूर्वस्या दिशः सकाशात् पश्चिमदिशायां कथमपि भानुः-सूर्य उद्गच्छति, तथापि निजसुतायाः सकाशान्नैतत् (सं) भवेत् // 278 // तदा कुमारस्य जनन्यपि जल्पति हे सुन्दरि ! त्वं स्वकीये चित्ते ईदृशं विकल्पं मा कुरुष्व, यतस्तव सुतायाः प्रभावात् मम सुत एतादृक् सुन्दरो जातोऽस्ति / / 279 / / हे सुन्दरि! त्वं धन्याऽसि यस्याः कुक्षौ ईदृशं स्त्रीरत्नमुत्पन्नम्, कीदृशं ? इत्याह-असदृशमनुपमं यच्छीलं ब्रह्मचर्य तस्य प्रभावेण चिन्तामणिसदृशं-चिन्तामणिरत्नतुल्यम् // 280 // ___२:८--अत्र सूर्यस्य पूर्वदिशं परित्यज्य पश्चिमदिशि उदयसम्बन्धाभावेऽपि तत्सम्बन्धदर्शनात् असम्बन्धे सम्बन्धातिशयोक्तिरलङ्कारः।। २७९-अत्र कुमारजननीवाक्यस्य प्रामाणिक-त्वेनोपन्यसनमचितमेवेति / २८०-अत्र रूप्यसुन्दरीरूपे स्त्रीरत्ने चिन्तामणिसादृश्यवर्णनान् उपमालङ्कारः /
SR No.600403
Book TitleSirisiriwal Kaha Part 01
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy