SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ कालकहा सिरिसिरि // 54 // तं सोऊणं मथणा, जा पिक्खइ उप्पसंदरीजणगि / रुयमाणिं ता नाओ तीए जणणीअभिप्पाओ // 27 // चिअवंदणं समगं, काऊणं मयणसुंदरी जणि / करवंदणेण वंदिअ, विअसिअश्यणा भगइ एवं // 276 // अम्मो ! हरिसहाणे, कीस विसाओ विहिज्जा एवं ? / जं एसो नीरोगो, जाओ जामाउओ तुम्हें // 277 // रुदन्तीं प्रेक्षते-विलोकयति तावत्तया--मदनसुन्दर्या जनन्या अभिप्रायो-मनोगतो वितर्को ज्ञातः // 275 // ततो मदनसुन्दरी समना--सम्पूर्णा चैत्यवन्दनां कृत्वा जननी-स्वमातरं कराभ्यां-हस्ताभ्यां यद्वन्दनं-नमस्कार-टी स्तेन वन्दित्वा -नमस्कृत्य विकसितं--विकस्वरं वदनं--मुखं यस्याः सा एवंविधा सती एवं-वक्ष्यमाणं भणति // 276 // तथाहि हे अम्ब-हे मातः हर्षस्थाने एवं विषादो विषण्णता कथं विधीयते--कथं क्रियते ? यद्-यस्मात् कारणात् एष युष्माकं जामाता नोरोगो रोगरहितो जातोऽस्ति, अतोऽज होयुक्त इति भावः।।२७७।। २०५--अत्र मदनसुन्दर्या रूप्यसुन्दरी हृदयाभिषाय परिज्ञाने तदीय रोदनस्य हेतुनया काव्यलिङ्गम् / २७६-अत्र विकसितवदनेतिपदं लाक्षणिकमवसेयम, विकालस्व मुखधमन्याभावादिति / २७७--अत्र मदनसुन्दया रूप्यसुन्दरी विषादनिषेधने जामातुनरुज्यपदर्शनस्योत्तराधास्वार्थस्व / हेतुतयोपादानात् वाक्यार्थहेतुकं कायलिङ्गमलङ्कारः /
SR No.600403
Book TitleSirisiriwal Kaha Part 01
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy