SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ वालकदा सिरिसिरि // 53 // नूर्ण मयगा एसा, लग्गा एयरस कस्सवि नरस्स। पुट्ठीइ कुट्ठिअंतं मुत्तूणं चत्तसइमग्गा // 269 // मयणा जिणमयनिउणा, संभाविज्जइ न एरिसं तीए। भवनाडयंमि अहवा, ही ही किं किं न संभवइ ? // 270 // विहिअं कुले कलंक, आणीअं दूसणं च जिणधम्मे / जीए तीइ सुयाए, न मुयाए तारिसं दुक्खं // 271 // ततः पुनरेवं चिन्तयति, नूनं-निश्चयेन एषा मदनसुन्दरी मत्पुत्री तं कुष्ठिनं पुरुषं मुक्त्वा -परिहत्य त्यक्तः सतीमार्गो यया सा एवंविधा सती एतस्य कस्याऽपि नरस्य पृष्ठे लग्ना ज्ञायते इति शेषः // 269 // मदनसुन्दरी जिनमते निपुणा वर्तते, तया एतादृशमकार्यकरणं न सम्भाव्यते, अथवा हीहीति अतिखेदे भवनाटकेकिं किं न संम्भवति ?, सर्वमपि सम्भवति इत्यर्थः॥ 270 / / यया कुले कलङ्क-मानीतं च पुनः जिनधर्मे दृषणमानीतं तया सुतया- पूच्या मृतया तादृशं दुःखं न भवेत् // 271 // यादृशं दुःखमीदृशेन असमञ्जसेन २६९--कुष्ठेन पूर्व परिफीतायां सम्प्रति नीजं कमनीयं कमपि कुमार विक्रम कन्दर्पदर्पदलनं कुमारमनुगतायां तन्मातुः कुष्टिने तं त्यक्त्वा सतीमागे विमुच्य परसङ्गतेय मिति निश्चयो युज्यत पवेदिभावः। २७०-जिनमतनिपुणाया स्तम्या मम पुच्या मदनसुन्दर्या कृत कृत्यमिदं यद्यपि सर्वथापपसंभावितमेव किन्तु भवनाटके हतस्मिन् सर्वे सम्भारत इति पुनरपि सन्देहदोलामारोहम्त्येवा साऽभवदिति सारम् / २७१-स्पष्टम् / 0356AXHIXHA**
SR No.600403
Book TitleSirisiriwal Kaha Part 01
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy