________________ तप्पुट्टीइ ठिआओ, जणणीजायाउ ताव तस्सेव / टूण रुप्पसुंदरि, राणी चिंतेइ चित्तंभि // 267 // ही एसा का लहुया वहुया दीसेइ मज्झ पुत्तिसमा / जाव निउणं निरिक्खइ उवलक्खइ ताव तं मयणं // 268 // पश्यति, कीदृशं तं ?-देववन्दनायां प्रगुणं लग्नं पुनर्निपूर्ण चतरं पुनः प्रत्यक्ष सुकुमारमिव निरुपममुपमावजित रूपमाकृतिः सौन्दर्य च यस्य तम् // 266 / / तावत्तस्य -कुमारस्य पृष्ठतः स्थिते तस्यैव कुमारस्य जननीजाये-- मातृस्त्रियौ दृष्ट्वा रूप्यसुन्दरी राज्ञी चिसे चिन्तयति, // 267 // किं चिन्तयतीत्याह-हीति वितर्के, एषा मम पुत्रीतुल्या लघ्वी वधूश्च का दृश्यते, इति विचिन्त्य यावत् निपुणं-सोपयोगं निरीक्ष्यते तावत्तां वधू मदनसुन्दरीम् उपलक्षते-जानातीत्यर्थः // 268 // २६७--स्पष्टम् / २६८-अत्र मदनसुन्दामपरिचितायां रूप्यसुन्दाः स्वतनया सादृश्यर्वनात् सादृश्यस्य मेद घरिततया तस्यां तस्या एव सादृश्यस्य असम्भविततचा द्वितीय सदृशम्यवच्छेद फलाकतया अनम्बयोऽलङ्कारः। एकस्यैवोपमानोपमेयत्वात् /