________________ वाठकहा सिरिसिरि // 51 // RECE सो य साहम्मिएहिं, पूरियविहवो सुधम्मपरो / अच्छइ उज्जेणीए, घरणीइ समन्निओ सुहिओ // 259 // तं सोऊणं हरिसिअ-चित्ताऽहं वच्छ ! इत्य संपत्ता। दिट्ठोसि वहसहिओ, जुण्हाइ ससिव्व कयहरिसो // 26 // वचनेन गुरूपदिष्टं श्रीसिद्धवरचक्रं सम्यक् आराध्य कनकेन-सुवर्णेन सम--स्तुल्यः कायः--शरीरो यस्य स तथोक्तः वर्णदेहः सञ्जातोऽस्ति // 258 // स च त्वत्पुत्रो गृहिण्या-निजस्त्रिया समन्वितो-युक्तः सन् अधुना उज्जयिन्यामवतिष्ठते, कीदृशः सः ? साधर्मिकैः पूरितो विभवः स्वर्गादिद्रव्यं यस्य स तथोक्तः, पुनः कीदृशः ?' सुष्टुशोभनानि यानि धर्मकर्माणि पराणि-तानि प्रधानानि यस्य स पुनः सुखं जातमस्येति सुखितः॥२५९॥ तद्रुवचः श्रुत्वा हे वत्स ! अहं हर्षितचित्ता सती अत्र सम्प्राप्ता, 'हर्षितं चित्तं यस्याः सेति समासः' अधुना वध्वा सहितस्त्वं दृष्टोऽसि, कया सहितः क इव ? ज्योत्स्नया-चन्द्रिकया सहितः शशी-चन्द्र इव, अत्र कुमारस्य चन्द्रेणौपम्यं वध्वास्तु ज्योत्स्नयति, कीदृशस्त्वं ?-कृतो हों येन स तथोक्तः // 26 // २५९-स्पष्टम् / २६०-अत्र वधू सहितकुमारे ज्योत्स्नासहितचन्द्रसादृश्यादुपमालङ्कार।