________________ तेण मुणिंदेणुत्तं, भद्दे ! सो तुज्झ नंदणो तत्थ / तेणं चिय कुठ्ठियपेडएण ठूण संगहिओ // 256 // विहिओ उंबरराणुत्ति, नियपहू लद्धलोयसम्माणो / संपइ मालवनरवइधूयापाणप्पिओ जाओ॥ 227 // रायसुयावयणेणं, गुरूवइटुं स सिद्धवरचकं / आराहिऊण सम्मं संजाओ कणयसमकाओ // 258 // तेनैव कुष्ठिकपेटकेन-कुष्ठिनां वृन्देन दृष्ट्वा सङ्ग्रहीतः, ततः समादाय स्वपार्श्वे रक्षित इत्यर्थः // 256 // ततस्तैः स त्वत्पुत्रः उम्बरराज इति नाम्ना निजप्रभुः-स्वस्वामी विहितः--कृतः, कीदृशः सः ?- लब्धःप्राप्तो लोके सन्मानः-सत्कारो येन स तथोक्तः, सम्प्रत्यधुना त्वत्पुत्रो मालवनरपतेः--मालवदेशराजस्य या पुत्री मदनसुन्दरी तस्याः प्राणप्रियो भर्ता जातोऽस्ति // 257 / / स तव पुत्रो राजसुताया- नृपपुत्र्या मदनसुन्दर्या २५६-मुनेदिव्य दृष्टित्व गम्यते / २५७-अत्र प्राणप्रिय शब्देन तदुपरि तस्याः अनुरागोऽभिव्यजितस्तदर्थमेव तदुपादानमन्यथा स्वाम्यादिपदमेव प्रयुज्जीनिति / २५८-अत्र कात्या कनकसादृश्यस्य काये वर्णनात् उपमालङ्कारः /