________________ सिरिसिरि // 50 // वालकहा ग्यतो तो तो, उपत्तो गुत्तिालिमंजुतो। कणार यहाणो, अवितहनायो गुणनिहायः // 24 / / धम्म बागनमाणो. पत्था गमिय सो पुलो। भयकं : मिद पुत्तो, कयावि होही जिल्यातो? // 27 / / 8-जिनगृहे एको मुनिवरेन्द्रो दृष्टः / कीदृशो एनिवरेन्द्रः ? इत्याह / / 253 / / शान्तः--क्षमायुक्तो दान्तो-जितेन्द्रियः शान्तः-शान्तरमयुक्तः उपयुक्त:--गायोगावान गुप्तिः -मनोवाकायनिरोधः, मुक्ति-निर्लोभता वाभ्यां संयुतः पुनः करुणारसप्रधानः यस्य स तथोक्तः, पुनरवितर्थ-सत्यं ज्ञानं यस्य स तथोक्तः, अत एव गुणानां निधान-निधिः // 254 // एवंविधः स मुनीन्द्रो धर्म व्यागृणन्- कथापन प्रस्तावे अबसरे पया नत्वा-प्रणम्य पृष्टः, हे भगवन ! किमिति प्रश्ने मम पुत्रः कदापि निकान्ने रुजाया इति नीरज--नीरु गात्र-शरीरं यस्य स रोगरहितकायो भविष्यति ? / / 255 / / नदा तेन मुनोन्द्रमोक्तं, हे भद्रे ! स नव नन्दनः--पुत्रः तत्रोज्जयिन्यां २५४--अत्र पूद्धि नकारस्य केवलम्य संगुलस्य मानेकश आवृत्या पूर्ण प्रकर्षमुगातः सहदय हद यचमत्कारी वृत्य प्रासः, उत्तराद्ध उत्तगद्धपि पहाणो नाणो 'निहाणी इत्यत्र न पत्र प्रत्यः / 255- अत्र यावेइत्यनेन तदीयमवर्गचित्यं व्यन्यने / /