________________ मयणाविह पियजणणिं, नाउं जा नमइ ता भणइ कुमरो। अम्मो ! एस पहावो सब्बो इमीए तुह पहुहाए // 251 // साणंदा सा आसीसदाणपुव्वं सुयं सुण्हं च / अभिनंदिऊण पभणइ, तइयाऽहं वच्छ ! तं मुत्तुं // 252 // कोसंबीए विज, सोऊणं जाव तत्थ वच्चामि / A अहो इत्याश्चर्येऽद्य जनन्या-मातुर्दर्शनात् अनभ्रा-वादलरहिता वृष्टिः सञ्जाता वार्दलैर्विनैव मेघो ववर्षेत्यर्थः / // 250 // मदनसुन्दर्यपि प्रियस्य-भर्तुर्जननी-मातरं ज्ञात्वा यावत्तां नमति तावत्कुमारो भणति, अम्मोत्तिःहे अन्व हे मातः एषः प्रत्यक्षं विलोक्यमानः सर्वोऽपि अस्यास्तव स्नुषाया-बध्वाः प्रभावोऽस्तीति शेषः॥२५१॥ मा कमारमाता सानन्दा--सहर्षा सती आशीर्दानपूर्वकं सुतं च पुत्रवधूं च स्नुषामभिनन्य प्रभणति-स्ववृत्तान्तं कथयति, तथाहि-हे वत्स ! तदा-तस्मिन् कालेऽहं त्वामत्र मुक्त्वा - // 252 // कौशांब्यां नगर्यो सर्वरोगनिवारकं वैद्यं श्रुत्वा यावत्तत्र व्रजामि--गच्छामि तावत् तत्र नगर्या जिनायतने २५१--स्पष्टम। २५३--अत्र कौशाम्बीगमन-मुनिवरदर्शनयोर्यावत्तावच्छब्दाभ्यां योगपद्यसुचनात्समुच्चयालङ्कारो व्यज्यते /