SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ वारकहा सिरिसिरि // 49 // धम्मपसाएणं चिय जह जह माणति तत्थ सुक्खाई। ते दंपईउ तह तह, धम्मंमि समुज्जमा निच्चं // 248 // अह अन्नया उते जिणहराउ जा नीहरंतिता पुरओ। पिक्खंति अद्ववुड्ढे एगं नारिं समुहर्मितिं // 24 // तं पणमिऊण कुमरो, पभणइ रोमंचकंचुइज्जतो। अहो अणब्भा बुट्ठी संजाया जाणदंसणओ॥ 250 // भवतस्तथा धर्म-सद्धर्मविषये नित्यं निरन्तरं सं-सम्यक समीचीन उद्यमो ययोस्तो समुद्यमौ भवत इति शेषः // 248 ॥अथ-अनन्तरं तौ स्त्रीभर्तारौ अन्यदा-अन्यस्मिन् दिने तु इति विशेषे यावत् जिनगृहात बहिनिस्सरतस्तावत् पुरतः-अग्रत एकामर्द्धवृद्धा नारी-स्त्रियं सम्मुख मायान्ती मागच्छन्ती प्रेक्षेते-विलोकयतः // 249 // तं स्त्रियं प्रणम्य श्रीपालकुमारो रोमाञ्चकंचुकितो रोमोद्गमसंयुक्तः सन् प्रभणति-कथयति, किं कथयतीत्याह २४८-तयोरुत्तरोत्तरधर्मसमुद्यमे धमप्रसादजनित सुखानुभवस्य हेतुत्वाकाव्यलिङ्गम् / २४९--अत्र जिनगृहतो निःसरतोरेव तयोस्तादृश्या अर्द्धवृद्धाया दर्शने “तदुदितं सहि यो यदनन्तरः" इति न्यायेनाजिनगृहागमनस्यैव तद्दर्शनकारणत्वं सूच्यते / २५०–अत्र गेमाञ्चे कञ्चुकारोपात् रूपकालङ्कारः। किञ्च वादळ विनव यथा वृष्टिस्तथैव सम्भावनामन्तरेणैव तद्दर्शनार्मात "अनुपपद्यमानस्य वस्तुसम्बन्धस्योपमायां पर्यवसानानिदर्शना" भभवन् वस्तुसंबन्ध उपमापरिकल्पकः / निदर्शना इति का. प्र. /
SR No.600403
Book TitleSirisiriwal Kaha Part 01
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy