SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ माअपिअसुअसहोअर-पमुहावि कुणंति तं न उवयारं / जं निकारणकरुणा-परो गुरू कुणइ जीवाणं // 246 // तं जिणधम्मगुरूणं, माहप्पं मुणिय निरुवमं कुमरो। देवे गुरुमि धम्मे, जाओ एगतभत्तिपरो॥२४७॥ माता पिता सुताः-पुत्राः सहोदरा-भ्रातरः प्रमुखग्रहणादन्येऽपि स्वजना एते सर्वेऽपि तम्-उपकारं न कुर्वन्ति यं जीवानामुपकारं निष्कारणा-कारणवर्जिता या करुणा-दया सा परा प्रधानं यस्य स एवंविधो गुरुः करोति // 246 // जिनश्च धर्मश्च गुरुश्च जिनधर्मगुरवस्तेषां तन्निरुपम-सर्वोत्कृष्ट माहात्म्य-प्रभावं मुणित्वा-ज्ञात्वा कुमारः-श्रीपालो देवे-वीतरागे गुरौ-शुद्धसाधौ धौ च सर्वज्ञ प्रणीते एकान्तेन-निश्चयेन भक्तिपरः-सेवा तत्परो जातः // 247 // तत्रोज्जयिन्यां तौ दम्पती स्त्रीभर्तारौ धर्मप्रसादेनैव यथा यथा सौख्यानि मानयतः-अनु २४५--२४६--प्रलोकद्वयेन मदनसुन्दरी निजां कृतज्ञतां थोमद्गुरुवरप्रशंसा मुखेन करोतिस्म, तथा विधाया उत्तम चरितायाः स्वकृतज्ञताप्रकटनमुचितमेव, अन्यथा सहृदयचेतसि किमपि तद्वैशिष्टयं नोदियादिति / २४७-कुमारस्यापि स्वकीयरोगोपशमनानन्तरम् तादृशं मदनसुन्दरीवत्रः श्रुत्वा सद्यो जिनधर्म कान्तभक्तिसमुत्पत्तौ पूर्वजन्म संस्कार समुद्बोधः कारणमिति सूचितम् /
SR No.600403
Book TitleSirisiriwal Kaha Part 01
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Bhanuchandravijay
PublisherYashendu Prakashan
Publication Year1963
Total Pages250
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy