________________ खयकुट्ठजरभगंदर-भूया वाया विसइआइआ। जे केवि दुठ्ठरोगा, ते सव्वे जंति ग्वसामं // 24 // जलजलणसप्पसावय-भयाई विसवेअणा उ ईइओ। दुपयचउप्पयमारीउ, नेव पहवंति लोअंमि // 241 // वंझाणवि हुँति सुया, निंदूणवि नंदणा य नंदति / फिति पुट्टदोसा, दोहग्गं नासइ असेसं // 242 // अजीर्णादयो ये केऽपि दुष्टरोगास्ते सर्वे उपशामं यान्ति-उपशाम्यन्तीत्यर्थः // 240 // जलं--पानीयं ज्वलनोऽग्निः सर्पः प्रतीतःश्वापदाः सिंहादयस्तेभ्यो यानि भयानि तथा विषवेदनाविषजन्याः पीडाः तथा ईतयः--उत्पातास्तथा द्विपदचतुष्पदानां-मनुष्यतिरश्चां मार्यों -मरकोपद्रवाः लोके नैव | प्रभवन्ति, नैव प्रवर्तन्ते इत्यर्थः // 241 // वन्ध्यास्त्रीणामपि सुताः-पुत्राः--भवन्ति, च पुनः निन्दूना-मृतवत्सास्त्रीणामपि नन्दनाः-पुत्रा नन्दन्ति-संवर्द्धन्ते इत्यर्थः, तथा उदरदोषा अपि नश्यन्ति, पुनरशेष समस्त-दौर्भाग्यं नश्यति // 242 // श्रीसिद्धचक्रस्नपनजलस्य इत्यादि प्रभावं श्रुत्वा च पुनः प्रत्यक्षं तं प्रभावं दृष्ट्वा लोका २४१-अत्र यदारा धनप्रभावात् जल-ज्वलन सर्प श्वापदभय विषवेदनादि विनाशात् माहात्म्यमनिर्वचनीयमह्य व्यज्यते / २५२-२४३-स्पष्टे /