SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ श्रीश्रमम ||378 // साब लाक्षेपं स्वामिनी मानिनीति नः / त्वामादिशत्यर्पयाऽऽशु स्वकेशान्पणहारितान् // 31 // श्रुत्वेतल्युपितः साधुस्तासाभेव शिरो- जिनेशरहः / मृल्या पालिका विद्याशक्त्या ताः प्राहिणोत्पुनः // 32 // किमिदं प्रेरणमरे पृष्टास्ता इति भामया / आख्युर्देव्यां मुण्डितायां चरित्रम् / विमरमण्डिताः // 33 // उद्गामा रुक्मिणां भामा मुण्डितुं निजनापितान् / पीमिहपिस्तावामुण्डयनत्रपन शिक्षा मुण्डितदि. पिलासिकलीन न दिवाकीनीजवानिधान् / ग्रेश्य भामा सभामेत्य केशव कोपनाऽवदन // 35 / / केशान दापय रुक्मिण्यास्त्य-1 वाकातिदमत्र प्रतिभृन्थः / वादं खण्डवतामबाहय मुण्डय सत्वरम् // 36 // ग्रहस्योचे हर्खािदोऽसण्डि मुण्डितया त्वया / सा प्राह स्म प्रहा शनेन कुपिता रास प्रस्तावो नाधुना प्रिय ! // 37 // गमो दामोदरेणाथ प्रहितो रुक्मिणीगृहे / प्रद्युम्नः कृष्णरुपोऽभूत्यत्वा शक्त्याऽऽशु साधुताम् भामा स॥३८प्रेक्ष्य विष्णुं वलोऽपत्रपिष्णुरागात्समा पुनः / तत्राप्येनं विलोक्योचे कोपाटोपारुणेक्षणः // 39 // नर्मपात्रं वयं किं? ते यत्प्रे. भामागत्य पासायमात्मना / वधूपाधगमः यम्प्रत्यवानाच निरर्गल!॥४ासा बराकी वयं च खया निलज! लजिताः / विवेकहीन ! रुक्मिणीती नष्टरन्यत्तः सर्वकुलक्रमः // 41 // भातरतुभ्यं शपे नाहं स्थानादप्युत्थितोऽशुतः / हरिः प्रत्याययामास गमं कामं पदोलंगन // 42 // केशदापसवे कपटिनो यूयमिति कोपाइदन्तामात् / गृहं भामा तत्र कृष्योऽप्येतत्यत्यायनातुरः // 43 // नारदोऽप्येत्य रुक्मिण्याः शशंसाऽस्थै नाय पृत्कृय पारदः / प्रद्युम्नोऽयं तनूजम्ने नागालिको ननु // 44 // प्रद्युमोऽपि सुरेन्द्रस्थानुरूपरूपमा मनः / प्रकाश्य प्राणमन्मातुः पदाच सग-१ मौलिना स्पृशम् / / 4' / / मानो प्रेम्णा खनयोरुज्वलः पुनः / पयोधियुगपन्मधिन पलहितरप वेगतः / 46 / गायमुनयो / सोपान्मादेहेऽवतीर्णयोः / तत्काल निर्मी तीर्थजानमालकौतुकम् // 47 // युग्गम् / / जेतुं साली पांच मालोदीविनापराव। नामूचे नन्दनो नाई ज्ञाप्यतामा गए / / 18 / दोष मपित्यांवकिश्चिदत्र कुनहलम् / अापिन्या संपादन। तवती
SR No.600400
Book TitleBhavi Jineshwar Amamswami Charitra Mahakavya Part 02
Original Sutra AuthorN/A
AuthorMuniratnasuri, Vijaykumudsuri
PublisherManivijay Ganivar Granthmala
Publication Year1943
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy