________________ 5302 |379 // दर्शनम् // 49 / / युग्मम् // रुक्मिणी प्रत्यवादीन्न प्रमोदमदिरातुरा / तां तु न्यस्य रथे विद्याशक्त्याऽचालीद् बहिः सुतः॥५०॥ दंष्ट्रां| हरेखि हरेहरेऽहं जीवतः प्रियाम् / त्रायतामेप शक्तश्चेदेत्युच्चैघोषणां मुहुः // 51 // कुर्वाणः प्रलयाम्भोदसध्यानैः शङ्खनिःस्वनः। क्षोभयन् द्वारकालोकान्निर्जगाम बहिर्जवात् // 52 // युग्मम् // मृखों मुमूर्षुः कोऽति जल्पन् द्वेधा बलान्वितः / कोपी गोपीधवोs- धावद्विधुन्वन् धन्वं दुर्द्धरम् // 53 // प्रद्युम्नो विद्ययाऽन्वर्थनामाऽभावीद्धलं हरेः। निरायुधं तमप्याशु चक्रे चक्रेशविक्रमम् // 54 // यावसत्याभिधः कृष्णोऽभृद्विषादनिषादतः / तावत्तस्य द्विपद्वामोऽप्यस्फुरदक्षिणो भुजः // 55 // यावदाख्यद् बलायैतत् केशवस्तावद-| म्बरात् / अवद्धिं वर्द्धितमुदा नारदेनैत्य सत्वरम् // 56 // तवैप सूनुः प्रद्युम्नः प्रद्युम्नो विद्ययोबलात् / प्रज्ञापयितुमात्मानं कौतुकं दर्शयत्यदः // 57 / / कोऽन्यस्त्वदङ्गजाद्विश्ववीर ! द्वारवती जने / पश्यत्येवं त्वत्समक्षं हरते तव वल्लभाम् // 58 // पुत्रात्पराजये सन्तः संतुष्यन्त्यधिकं हृदि / ज्ञात्वेति कृष्ण ! मा खेदमेदुरोऽभूर्मनागपि // 59 // सर्वेभ्योऽप्युत्सवेभ्योऽद्य तव पुत्रागमोत्सवः / अतर्कितोपपन्नोऽयं रम्यत्वेनातिरिच्यते // 60 // एढेहि वत्स ! मे चन्द्रोन्मुद्रचन्द्राश्मसोदरम् / स्वं देहि हृदये येन यात्यतिस्त्वद्वियोगजा // 6 // | अनुभावयितु बाल्यक्रीडासुखमिवात्मनः / वाहू प्रसार्य कृष्णेनेन्युक्त्वाऽऽह्वयत वीप्सया // 62 / / युग्मम् / / प्रद्युम्नः स्वरथोत्तीर्णस्तूण | लोठांगनैर्भुवि / आपतन् सखजे रामकृष्णाभ्यां युगपत्तदा // 63 / / दृक्शुक्तिमुक्तैरानन्दजलैः संत्राप्य तीर्थवत् / तयोः किरीटेना| भ्यर्च्य सोऽनमच्चरणौ समम् // 64 // दशाहवर्द्धनायातैदिंगीशैखि तैः स्वयम् / भ्रात्रा बलेन विश्वाय॑वलेन च पुरस्कृतः // 65 // विन्यस्य रुक्मिणी वामे प्रद्युम्नं दक्षिणे पुनः / स्वांकरथे स्थितो विश्वानन्दनः श्रीजनार्दनः // 66 // प्रतिस्थानं तोरणालीचेलोच्छ्रितिमिषात्ततः / आत्तपक्षद्वयां प्रत्युद्गमनत्वरया ध्रुवम् // 67 // रत्नरम्यैर्मश्चहम्यः पौरैश्च श्रीजितामरैः / प्राप्तां वद्धयितुं पुत्रागमे सुरपु 398-AEB8 प्रकटिते स्वस्वरूपे रुक्मिण्याः परमहर्पः चमत्कार दर्शनार्थ प्रद्युम्नस्य प्रवृत्तिः 4 // 379 // 2-26500-168