SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ // 373 // | कनकबूतीकामपार्थना तिरस्कृता प्रद्युम्नेन | चिन्तयित्वेत्युवाचैषा प्रद्युम्नं मृदुवाग रहः / स्खं प्ररोचयितु तस्मै माहात्म्यं स्तुवती निजम् // 37 // वैताढय उत्तरश्रेणावस्मि वह्निपुरेशितुः / अहं निपधराजस्य पुत्री नैपधिसोदरा // 38 // पितृप्रदत्तश्रीगौरीमहाविद्याऽहमर्थनैः / प्रज्ञप्तिविद्यां दत्वोढा संवरेण च साद-| रम् // 39 // विद्याद्वयबलिष्ठाया बलान्मे संवरः सुखी / मन्यमानस्तृणायान्यान् राज्ञोऽन्यां नेच्छति स्त्रियम् // 40 // एवं शक्ताऽनुरक्ता च साऽहं दूतैर्गुणैस्तव / कारिता प्रार्थनां तत्त्वं वृथा मा मामपाकृथाः // 41 // पिधाय कर्णावाः शान्तं पापमित्युल्लपन्नथ / प्रद्युम्नःप्रोचिवान्साम्ना सुधामधरयन्निति // 42 // नेदं ते युज्यते वक्तुं यतस्त्वं मे जनन्यसि / अहं च तेऽङ्गजोऽस्म्यतः पातकाय | द्वयोरदः // 43 // ऊचे सा सस्मितं नासि पुत्रो मे सं कृपालुना। संवरेण पथि प्राप्तोऽस्युज्झितः किन्तु केनचित् // 44 // कस्यापि सूनुस्त्वं मेऽसि वर्द्धनाय समर्पितः / तन्मां सेवख निःशङ्क सानुरागां कृतार्थनाम् // 45 // युग्मम् // हहा व्याघ्रया इवामुष्याः सङ्कटे पतितोऽस्मि धिक् / ध्यात्वेत्यूचे स ते भर्तुः पुत्रेभ्यश्च बिभेम्यहम् // 46 // साऽभ्यधान्मारम भैस्त्वं मे गौरीप्रज्ञप्तिनामकम् / विद्याद्वयं * गृहीत्वेदमजय्यो भव सर्वतः॥४७॥ श्रुत्वेति सोऽपि नाकृत्यं कर्ताऽस्मीति दृढाशयः। आइत्य तद्वचो विद्ये गृहीत्वाऽसाधयत्सुधीः | // 48 // ऊचे च तां वृपस्यन्ती माताऽभूवर्द्धनात्पुरा / आचार्या त्वभवस्वं मे विद्यादानेन सम्पति // 49 / / तत्पापकर्मणे वाच्यस्त्वयाऽहं | न कदाचन / विवेकमन्त्रसंस्मृत्या निग्रह्योऽयं च दुग्रहः // 50 / / तामित्युक्त्वा बलात्यक्त्वा कृष्णसूनगराद् बहिः / गत्वा कलम्बुकावाप्यास्तटे तस्थौ विषादवान् // 51 // नखैः कनकमालाऽपि विदार्य स्वाङ्गमुच्चकैः / चक्रे कोलाहलं तेनाजग्मुस्तस्याः सुता द्रुतम् // 52 // आः किमेतदभूदत्याहितमित्यनुयुञ्जताम् / तेपामेषाऽशंसदुच्चैश्छद्मनाटकसूत्रभृत् // 53 // भवत्पितुः पुत्रकेण कपिनेव दुरात्मना / यौवनोन्मादिना भोज्यदात्री दीर्णा नखैरहम् // 54 // ततो मातृचरित्राब्धेस्तटस्थास्ते च वस्तवत् / अज्ञानाः कुपितास्तूण प्रद्युम्नं हन्तु ||373 //
SR No.600400
Book TitleBhavi Jineshwar Amamswami Charitra Mahakavya Part 02
Original Sutra AuthorN/A
AuthorMuniratnasuri, Vijaykumudsuri
PublisherManivijay Ganivar Granthmala
Publication Year1943
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy