________________ श्रीअमम * माययुः // 15 // ततः प्रौढः स विद्याभ्यां पक्षतिभ्यामिवोरगः / एकोऽपि रणसोत्सेकान् भेकानिव जघान तान् // 56 // तद्वधोद्दी- जिनेश पितक्रोधदुर्द्धरः शंबरोऽप्यथ / आगाजिघांसुः प्रद्युम्नमग्रणीरविवेकिनाम् / / 57 / / तेनाऽप्येप कृतज्ञेन जित्वा विद्यावलाद् बली / ज्ञापितः|| चरित्रम् / // 374|| कनकमालावृतान्तं मूलतो स्वयम् // 58 // त्यक्तमिथ्याभिमानेन शंवरेणाऽनुतापिना / अनुनीय स्फुरद्युम्नः प्रद्युम्नः पर्यपूज्यत / / 59 // नारदकथितदाऽऽगान्नारदः कान्तिव्यस्तशारदवारिदः / प्रज्ञस्या ज्ञापितश्चाचि प्रद्युम्नेनापि भक्तितः॥६०॥ संरम्भहेतुं पृच्छंश्च वृत्तान्तं मूलतो- ते स्वमातऽप्यथ / श्रीकृष्णम नुनाऽज्ञापि सकलं स कलिप्रियः // 6 // निवेद्य मुनिरप्यस्य श्रीसीमन्धरवर्णिताम् / तन्मातुरपि रुक्मिण्याः कथा वृत्तान्ते कथितवानिति।।६२।। पूर्व पाणिग्रहे सूनोः केशार्पणपणः कृतः / सपत्न्या भामया सार्द्ध त्वन्मात्रा कृष्णसाक्षिकः // 63 // सूनुः सम्प्रति द्वारिका गमनं भामाया भानुकः परिणेष्यते / केशस्तित्र भवन्मातुः सा सपत्नी ग्रहीष्यति॥६॥ त्वद्वियोगे कृशा केशविप्लुत्या चार्दिताऽधुना / लप्स्यते रुक्मिणी मृत्यु सत्यपि त्वयि नन्दने // 65 / / चञ्चापुरुपतोऽप्येप निःसारस्तनूजः कथम् / जीवत्यत्र न मातुर्योऽरक्षत्परपराभवम् Hal66 // श्रुत्वेति प्रज्ञप्तिकृतविमानमधिरुह्य सः / वेगात्सनारदोप्यागाद् द्वारका नगरी तदा // 67 // शशंस नारदः सेयं नगरी त्वपितुः कृते / कृता स्वर्णरत्नमयी श्रीदेनेन्द्रनियोगतः॥६८॥ मन्ये भवत्पितुः शक्रोऽप्यवक्रो विक्रमैः कृतः। अन्यथा स्वपुरीसारं कथमस्योपदां व्यधात् // 69 // पुर्यां कृत्वा चमत्कारं यावत्वं ज्ञापये पितुः। स्थेयं विमान एवात्र स्थेम्ना तावन्मुने! त्वया // 70 // तथा- सर्ग-९ | कृते नारदेन प्रद्युम्नः प्रेक्षत व्रजन् / भामापुत्रोद्वाहजन्ययात्रां वहिखस्थिताम् // 71 / / कन्यां स भानुकोद्वाह्यां हृत्वा नारदसन्निधौ। अमुश्चत्तां मुनिः प्रोचे मा भैः कृष्णसुतोऽह्ययम् / / 72 // दृष्ट्वा भानुविवाहार्थ रक्ष्यमाणफलं वनम् / तद्रक्षान् स कपि कृत्वाऽस्सार्थे- // 374 // ऽयाचत्फलादिकम् // 73 // राजाज्ञाभयतस्तांचाददतः स घनद्धनः। प्रलोभ्य कपिनोद्यानं फलहीनमचीकरत् / / 74 // भूत्वा हेडावु