________________ श्रीअमम जिनेशचरित्रम् / | यादवैः सन्मानिता रक्षिता च // 372 / / रारभ्य वृत्तान्तं मूलतोऽप्यथ / आख्यत्कुन्ती स्वपुत्राणां यावत्पुर्यागमं वनात् // 19 // सुता मानोन्नताश्चैते कृच्छ्रेण भवदन्तिके / / | आनिन्यिरे मया भ्रातः समयाकृत्य सम्प्रति // 20 // भ्रातरोऽथ दशाप्यचुर्दायादेभ्यस्तवाङ्गजाः / बलोत्कटेभ्यो रक्षोभ्य इव तेभ्योऽधुना स्वसः // 21 / / असद्भाग्येन जीवन्तोत्राययुर्देवता इव / पूज्याश्चासाकमेते तहुःखं त्यज सुखं भज // 22 // युग्मम् // कुन्त्यप्युवाच मे पुत्रास्तदैवाई च जीविता / यूयं सपुत्रा जीवन्तो यदैवेह श्रुता मया ॥२३श्रीकृष्णरामयोर्लोकोत्तरं च चरितं जनात् / | आकर्णयन्ती हृष्टानागमं तद्वीक्षणोत्सुका // 24 // सागात्सपुत्रा भ्रातृणामनुमत्या हरेः सभाम् / प्रत्युद्गम्य रामकृष्णौ तां भक्त्या | नेमतुः स्वयम् // 25 // यथाज्येष्ठं रामकृष्णौ पाण्डुपुत्राश्च ते मिथः। कृत्वा श्लेष नमस्कारमुपाविक्षन् यथोचितम् // 26 // कृष्णोऽभ्यधान्निजे गेहे यूयं युक्तं समागताः / भवतां च यदूनां च साधारण्यो हि सम्पदः // 27 // युधिष्ठिरोऽभ्यधाकृष्णश्रियस्तेषां स्वयंवराः / त्वमाश्रितोऽसि यैर्वच्मि किं ? तान् येऽङ्गीकृतास्त्वया // 28 // हरेऽवतीर्णे त्वय्यस्सन्मातृवंशे महावने / वयं सामोद्भवाश्चित्रं | जाता विश्वेऽधिकौजसः // 29 // कुन्ती कुन्तीसुतान्हर्षप्रकर्ष गोरवोक्तिभिः / आरोप्यास्थापयद्रत्नप्रासादेषु हरिः पृथक् // 30 // दशार्हाः पाण्डवेभ्योऽदुः कन्यकाः स्वाः क्रमादिमाः / लक्ष्भीवतीं वेगवतीं सुभद्रा विजयां रतिम् // 31 // दशा, रामकृष्णभ्यां ते पश्चापि | स्वदेववत् / पूज्यमानाः स्वराज्यादप्यासेदुरधिकां श्रियम् // 32 // इतोऽप्युद्यौवनं द्वेधा सकलं पार्वणेन्दुवत् / स्वरुच्या वद्धितं बाल्ये प्रेयसो भास्वतोऽङ्गजम् // 33 // स्वर्गङ्गाकनकाम्भोजमालेवातिकुतूहलम् / प्रद्युम्नं वीक्ष्य कनकमालाऽभूद्भोगकाशिणी // 34 // युग्मम् / / दध्यौ च नेदृक् लावण्यमसुरेषु सुरेषु च / खेचरेषु नरेपूच्चैरास्तेऽन्यस्याऽतर्षकृत् // 35 / / तदेतस्य दुर्लभस्य स्वाधीनस्याद्य दैवतः / स्वयं भोगायुज्यते मे ग्रहीतुं जन्मनः फलम् // 36 // सर्ग-९ // 372 //