________________ // 371 // सपुत्रकुन्ती द्वारिकां गता समक्षं राज्ञां च पश्यतां तां सुयोधनः / जग्राह धृत्वा केशेषु कृष्ट्वा नीवीं हठादपि // 420 // युधिष्ठिरस्तु तत्सर्वं सेहे सत्यमहाधनः / / अजातशत्रुरप्यासीजातशत्रुः खगोत्रजात् // 1 // राज्यप्रधानभूपैश्चाकृत्यं मामेति वादिभिः / प्रोक्तोऽपि द्रौपदी यावन्न मुमुचे सुयोधनः ||2|| अधावत्तावदुत्क्रोधाग्निस्फुलिङ्गारुणेक्षणः / हन्तुं भीमः स्फुरद्धीमगदाघातभयङ्करः // 3 / / युग्मम् // ततो वृकोदराद् विभ्यच्छाग| वद् द्रुपदात्मजाम् / अजामिव द्रुतं त्यक्त्वा दूरं दुर्योधनोऽनशत् // 4 // अथ दुर्योधनः कृत्वा कूटाद्राज्यं स्वपृष्टगम् / सन्नाह्य सैन्यं निदैन्यं दृतेनोवाच पाण्डवान् // 5 // भवद्भिस्त्यज्यतां शीघ्रं मही छुतेन हारिता / ग्राममात्रमपि स्थातुं न दास्ये भवतामहम् // 6 // श्रुत्वा तदुःश्रयं भीमादयः प्रोचुयुधिष्ठिरम् / कोऽयं क्षुद्रश्छलान्वेषी हनिष्यामोऽमुमञ्जसा // 7 // सत्यभङ्गभयाज्ज्येष्ठस्तानप्युद्दामवि* क्रमान् / युद्धान्नयवारयत्कष्टमप्यङ्गीकृत्य भावि तत् // 8 // कपाया इव चत्वारस्ते बोधेनेव बन्धुना / बोधिताः सोदराः श्रित्वा तितिक्षा मस्थुरद्भुतम् // 9 // धार्तराष्ट्रर्जितराष्ट्रा बलात्कृत्वाऽपमाननम् / निर्वास्य चक्रिरे पाण्डोः पुत्राश्चित्रं वनेचराः // 10 // वनाद्वनं भ्रमन्तस्ते मातृपत्नीपरिच्छदाः / वन्यवद् गमयामासुः कालं ही भवितव्यता / / 11 / / कुन्त्या स्वरा दशार्हाणामनिच्छन्तोऽपि मानतः। सुताः प्रबोध्य पश्चापि द्वारकां निन्यिरे क्रमात् // 12 / / दिव्यास्त्रयोधिनोप्युद्यद्विद्याभुजवला अपि / देवाद्विश्वैकवीरा अप्यभूवन्मातुलाश्रयाः // 13 // कुन्ती समुद्रविजयस्यावासे प्रथमं ययौ / तं सानुजं सतनुजं सभासीनमुदैवत // 14 // समुद्रः सानुजोऽप्येनां सोदरां सादरं मुदा / प्रत्युद्गम्याऽध्यास्य रम्यासनमभ्यर्च्य साङ्गजाम् // 15 / / प्रणम्य प्राञ्जलिः प्रोचे स्नेहाद् गदगदया गिरा / तवाशिषः सुखफलाश्चिरात्को पुनन्ति नः / / 16 / / युग्मम् // अद्य साक्षात्कृता माता यत्त्वं दृष्टाऽसि हे स्वसः / सौभागिनेयि ! दिष्ट्या नो भागिनेयानदर्शयः॥१७।। किन्तु व्यथयते चेतोऽस्माकं म्लाना तवाकृतिः / जामेयानां पदातित्वमपरिच्छदताऽपि च // 18 // भर्तुर्विपत्ते For भवितव्यता // 11 // न्याला अपि / देवाद्विश्वैकवीरा अभ्यामोदर सादरं // 37 //