SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ श्रीअमम // 37 // नापि तत् / किमेताभिरिति ध्यात्वा पृथक् साऽस्थादुपाश्रये // 81 / / एकाकिनी स्वैरवृत्तिव॑तं साऽपालयचिरम् / अष्टौ मासांश्च संलिख्यानालोच्य स्वां विराधनाम् // 82 / / सौधर्म देव्यभृन्मृत्वा नवपल्योपमस्थितिः / ततश्युत्वाऽभूद् द्रुपदराजस्येयं तनूद्भवा // 83|| युग्मन् / निदानादेतया प्राच्यात्पतयः पञ्च पत्रिरे / किमत्र चित्र भोगः स्याद्यथावद्धस्य कर्मणः // 84 // पतिश्वशुरतां ज्येष्ठे पतिदे| वरतां लघौ / मध्यमेषु त्रिषु पुनस्त्रितयं त्रितयं सदा / / 85 // मनोवाक्कायसंशुद्ध्याऽत्यन्तदुर्घटया गृहे / आचरन्ती सतीचूडामणिः सेयं | भविष्यति // 86 // युग्मम् / / इत्युचुपि मुनौ वाणी साधु साध्वित्यभूदिवि / भूपाः कृष्णादयोऽप्यूचुः साध्वेते पतयोऽभवन् // 87 / / सर्वैस्तैरेव भूपालेर्वजनविहितोत्सवाः / पाण्डवा द्रौपदी देवीं गत्वाऽथ परिणिन्यिरे // 88 // दशार्हान् केशवं चान्यान् भूपालान् पाण्डुभूपतिः / निमत्रितानिवानीय पुरेऽगौरवयन्निजे॥८९॥ तानचित्वाऽखिलान् शौरिशाङ्गिणौ च विशेषतः। व्यसृजत्स्वजनांश्चान्या पाण्डुःपाण्डुस्फुरद्यशाः // 90 // राज्ये युधिष्ठिरं न्यस्य क्रमात्पाण्डुर्दिवं ययौ / कुन्त्याः समर्प्य स्वसुतौ मार्दी प्रेम्णा तमन्वयात् // 11 // * राज्यं युधिष्ठिरो नीत्याऽन्वशाद् भीमादयोऽस्य च / चत्वारश्चक्रुरादेशमुपाया इव देहिनः // 92 / / सुतास्तु धृतराष्ट्रस्य राज्यलुब्धाः | समत्सराः / हृदि क्रूराः पाण्डुपुत्रान् सर्वानप्यध्वमेनिरे // 93 / / भक्त्या दुर्योधनः पाण्डुराज्यवृद्धानऽतोपयत् / अन्तदुष्टोऽपि कपटविनयात्पाण्डवानपि / / 94 // युधिष्ठिरादीन् पञ्चापि माययाऽन्तः प्रविश्य सः। विनोदैः प्रीणयस्तैस्तैस्वलाद् द्युतमखेलयत् // 15 // | युतं निषिद्धं भूपानां शास्त्रेऽन्यव्यसनान्यपि / राज्यभ्रंशादिदुःखं च द्युतान्नलमहीपतेः॥९६॥ यजानन्तोऽपि ते द्युतं भेजिरेऽपि विवे| किनः। दुःकर्मनाम्ना दैवेन भ्रमितास्तद् ध्रुवं हठात् // 97 // युग्मम् // कृत्वा च्छलानि तान्पश्चाजेपीद् दुष्टो धनं घनम् / तर्पोत्कर्षेण सप्ताङ्गं | राज्य चैतः पणीकृतम् / / 98 // पाण्डवैरान्धिकद्यूतासक्त्येवाऽन्धितलोचनैः / द्रौपद्यपि पणीकृत्याऽहारि हाऽरिष्टमीदृशम् // 99 // सभा जिनेशचरित्रम् / पाण्डवः सतीशिरोमणीद्रौपदी राज्यं च हारितं द्यूतेन सग-९ // 370 //
SR No.600400
Book TitleBhavi Jineshwar Amamswami Charitra Mahakavya Part 02
Original Sutra AuthorN/A
AuthorMuniratnasuri, Vijaykumudsuri
PublisherManivijay Ganivar Granthmala
Publication Year1943
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy