________________ श्रीअमम // 364 // | मेत्य तुष्टाव संवरं पुत्रजन्मना // 69 // अभ्यर्च्य नारदं तेन प्रद्युम्नोऽदर्शि हर्षतः / दृष्ट्वा तं रुक्मिणीतुल्यं सोऽपि सप्रत्ययो द्रुतम् जिनेश|॥७०॥ आपृच्छय खेचरं गत्वा द्वारकां सुतसंकथाम् / कृष्णस्य सदशार्हस्य कथयामास तुष्टये // 71 // युग्मम् // लक्ष्मीवतीभवा- चरित्रम् / त्सर्वं श्रीसीमन्धरवणितम् / वृत्तान्तं मुनिराचख्यौ रुक्मिण्याः साङ्गजन्मनः / / 72 / / भक्त्याऽथ रुक्मिणीदेवी शिरस्थकरकोरका / द्रौपदीस्वतत्रस्थाऽपि नमश्चक्रे सीमन्धरं जिनं त्रिधा // 73 // तेन पोडवान्ते सूनोर्मेलापशंसिना / तीर्थेशवचसा कृष्णरुक्मिण्यौ तस्थतुः सुखम् / यंवरम ण्डपे // 74 // इतोऽपि श्रीमद्वृषभनाथस्याभृत्कुरुः सुतः / तन्नाम्नोया कुरुक्षेत्रं तद्दत्तमिति पप्रथे // 75 / / हस्तीत्यस्य सुतो येनास्थापि श्रीह-al सपुत्र पाण्डुराजस्तिनापुरम् / तत्संतानेऽनन्तवीर्यः कृतवीर्यस्ततोऽप्यभृत् // 76 / / चक्रवर्ती सुभृमोऽस्माजातस्तस्माच्च भृरिपु / अतीतेषु नृपेष्वासीत्प्र गमनम् ख्यातः शान्तनुर्नृपः // 77 // गङ्गासत्यवती नाम्न्यौ पत्न्यौ तस्य बभूवतुः / प्रथमायाः सुतो भीष्मो गाङ्गेयाऽपरनामकः // 78 // चित्राङ्गजचित्रवीर्यों द्वितीयस्याः सुतौ पुनः / अम्बिकाऽम्बालिकाऽम्बाख्याश्चित्रवीर्यस्य वल्लभाः / / 79 / / तासां धृतराष्ट्रपाण्डुविदुराः क्रमतः सुताः / राज्यं न्यस्य धृतराष्ट्रे मृगयां पाण्डुरातनोत् / / 80 / / गान्धारेशस्य सुबलसूनोः शकुनिभूपतेः / गान्धार्याद्याः परि-|te णिन्ये धृतराष्ट्रोऽष्टसोदराः // 8 / / तामु जाताः सुतास्तस्य शतं दुर्योधनादयः / कुन्त्यां युधिष्ठिरभीमार्जुनाः पाण्डोस्तु नन्दनाः | ||82 // पाण्डोः पत्न्या द्वितीयस्या माद्याः शल्यस्वसुः सुतौ / अजायतां च नकुलसहदेवौ महारथौ // 83 / / भिन्नैरपि मिथाहादभिन्नैरेककारणैः / मुखैरिवेश्वरः पाण्डुः पञ्चभिस्तैर्व्यराजत // 84 // बाणाः पश्च सरस्येव ते पाण्डोः सूनवोऽभवन् / अजय्याः खेचरसुरासुरमाधिपैरपि // 85 // रूपविद्यार्थीर्यधेर्यविनयाद्यैर्गुणैरमी / उपमानोपमेयत्वं परस्परमधुर्यदि // 86 // नव्यां पितुर्यशः // 364 // Rell पुंसः पञ्चापीन्द्रियतां दधुः / ते मिथो विनयाद् द्वैधीभावमुक्ताः सदा यतः // 87 // ते लोकोत्तरमाहात्म्याः पञ्चापि परमेष्ठिवत् /