SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ // 359 / / नारदेपृष्टेश्रीसीमन्धर | भगवता * कथितं धूम केतुबैरस्वरूपम् ऽप्यपाहरत् / / 75 / / शुद्धिं चेद्वेत्सि तच्छंसेत्युक्तस्तेनावदन्मुनिः। गतेऽतिमुक्ते मुक्ति नो ज्ञानी कोऽप्यस्ति भारते // 76 // तत्प्राग्वि| देहे श्रीसीमंधरं पृष्ट्वा जिनेश्वरम् / सम्यग्निवेदयिष्यामि पुरस्ते पुरुषोत्तम ! 77 / अभ्यर्च्य रामकृष्णाभ्यां दशाश्वार्थितो भृशम् / | नारदोऽगाद् द्रुतं सीमंधरस्वामिजिनान्तिके // 78 // नत्वा समवसरणे तमप्राक्षीत्प्रभु मुनिः / तनूजः कृष्णरुक्मिण्योः केन जहेऽस्ति चक? नु // 79 // आख्यद्विभुर्द्धमकेतोः सर्वां प्राग्वैरतः कृतिम् / विद्याधरगृहे वर्द्धमानं च हरिनन्दनम् // 80|| धूमकेतोः कुतो वैरं प्रागनेन सहाजनि / पृच्छतो नारदस्येति तत्र स्वामीत्यचीकथत् / / 81 // | जम्बूद्वीपस्य भरते मगधक्षितिभूषणम् / शालिग्रामोऽभवत्तस्योपवनं च मनोरमम् / / 82 // सुमनःसंज्ञकस्तस्मिन् यक्षोऽजनि | जनाचिंतः / अन्येधुरेत्य तत्रास्थात्सरिः श्रीनन्दिवर्द्धनः / / 83 // सोमदेवाग्निलापुत्रौ वेदवेदान्तवेदिनौ / अग्निभूतिवायुभूती द्विजौ वादा र्थमीयतुः // 84 // सूरेः शिष्योऽथ सत्यस्तावूचे प्राप्तौ कुतौ युवाम् / शालिग्रामादिति प्रोक्त ताभ्यां भूयोऽब्रवीन्मुनिः॥८५।। कुतो भवाद्भवन्तौ भोः प्राप्तौ मानुष्यमित्यहम् / पृच्छामि शंसतां चेद्वां ज्ञानं किञ्चन विद्यते / / 86 / / हिया ततस्तयोमौनं श्रितयोरज्ञयोर्मुनिः / आख्यदेवं भवं पूर्व ग्रामस्यास्य बहिर्वने // 87 // युवां पूर्वे भवेऽभूतां गोमाय मांसलालसौ / क्षेत्रे चर्ममयी रज्जु मुक्तां कर्मकृता निशि | // 88|| मेघवृष्ट्यार्द्रिता लोभाद्भक्षयामासतुर्मुदा / अत्याहारान्मृतौ जातौ सोमदेवात्मजौ द्विजो // 89 // युग्मम् / / प्रातश्च हालिको रज्जु सर्वां तां प्रेक्ष्य भक्षिताम् / ययौ गृहं मृतः कालात्स्ववधूतनुजोजनि // 9 // स्मृत्वा जातिमयं मूकः कैतवादभवद्यतः / कथं ? वच्मि | वधूमम्बां पुत्रं च पितरं हहा // 91 / / तं मूकं हालिकं गत्वा पृच्छतं प्रत्ययाय भोः। आहूतश्च जनस्तत्र स मौनी मुनिनौच्यत // 12 // * शंस प्राच्यं भवं स्वस्य मुश्च लजां धृतां चिरात् / सुतः पिता पिता सूनुः स्याद्भवे ह्यनवस्थितिः // 93 // चमत्कृतः स्वसंवादात्तं नत्वा // 359 //
SR No.600400
Book TitleBhavi Jineshwar Amamswami Charitra Mahakavya Part 02
Original Sutra AuthorN/A
AuthorMuniratnasuri, Vijaykumudsuri
PublisherManivijay Ganivar Granthmala
Publication Year1943
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy