SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ // 357 // परिणेष्यते / तस्यै देयाः स्वकाः केशाः सभाऽन्वक्षं द्वितीयया // 39 // अत्रार्थे साक्षिणः कृष्णरामदुर्योधनान्मुदा / कृत्वा सभास्थि-जा तान् स्वं स्वं गृहं द्वेऽपि जग्मतुः // 40 // विमाने श्वेतवृषस्थे स्वमारूढामथान्यदा। प्रेक्ष्य स्वप्ने निशाशेष रुक्मिणी प्रत्ययुध्यत // 41 // * भामारुतदानीं च महाशुक्रात्कल्पाद्देवो महर्द्धिकः / न्युत्वाऽगाद् रुक्मिणीकुक्षौ सरसीव सितच्छदः // 42 // साऽऽख्यद् भर्तुः प्रगे स्वप्नं क्मिणी| व्याख्यत्सोऽपीति निश्चितम् / जगद्वीरजयी वीरवरस्ते भविता सुतः // 43 // वादः प्रद्यु नहरणं च भामादासी निशम्यैतत्तस्यै सत्वरमाख्यत / साऽपि स्वमं प्रकल्प्याख्यद् भर्तुः प्रैक्षि गजो मया // 44 // कृष्णो ज्ञात्वाऽपि तं स्वमं कल्पितं जल्पितेङ्गितः। अस्याः कोपोऽस्तु मेत्याख्यद्भाविनं नन्दनं वरम् // 45 // तस्या अप्यभवद्गों दैवावृद्धमथोदरम् / रुक्मिणी तु दिव्यगर्भा समावस्थोदरी त्वभूत् / / 46 / / गर्भ प्रौढं पश्य मेऽस्या नोदरं मेदुरं पुनः / इत्थं वदन्त्यां भामायां दास्याऽवयत केशवः // 47 // देव ! श्रीरुक्मिणीदेवी तनूजं सुषुवेऽधुना। देहच्छविपराभूतजात्यजाम्बूनदद्युतिम् / / 48|| श्रुत्वेतीवा॑भयोद्धान्ता भामा वैलक्ष्यभाग्गृहम् / यान्त्येव चटिकेवाण्डं सुतं सूते स्म भानुकम् // 49 // कृष्णोऽपि हृष्टो रुक्मिण्याः सौधेऽगाद्रत्नपीठगः। अपश्यद् बहिरानाय्य सुतं प्रद्योतनद्युतिम् // 50 // द्योतयन्तं दिशो भाभिः प्रौढद्युम्नं च तं हरिः / हर्षादुल्लापयन्नस्थात्प्रद्युम्नाभिधया शिशुम् // 51 // हृत्वाऽभं रुक्मिणी( व्याजात् )श्रीकृष्णात्पूर्ववैरतः / ज्योतिष्करतं धूमकेतुर्वैतादयेऽगात्सुरस्तदा // 52 // नीत्वा तं चूतरमणोद्याने टङ्कशिलोपरि / दध्यौ हन्म्येनमास्फाल्याथवैवं नैष दुःखभाक् / / 53 // कन्दन क्षुधाऱ्या दुःखानि बहून्यनुभवन्त्रयम् / म्रियतामिति तं बालं तत्र मुक्त्वाऽऽशु जग्मिवान् // 54 / / बालोऽप्यनुपक्रमायुष्कश्चरमाङ्गतया स च / पपाताबाधितो देशे प्रभूतमृदुपल्लवे // 357 // // 55 // प्रातर्विमानं चस्खालाग्निज्वालाद् व्रजतः पुरात् / तत्रात्मीयं पुरं कालसंबरस्य खचारिणः // 56 // ज्ञातुं हेतुमयं तस्योत्तीर्णो-|
SR No.600400
Book TitleBhavi Jineshwar Amamswami Charitra Mahakavya Part 02
Original Sutra AuthorN/A
AuthorMuniratnasuri, Vijaykumudsuri
PublisherManivijay Ganivar Granthmala
Publication Year1943
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy