________________ श्रीअमम जिनेशचरित्रम् / // 356 // परिणीताः बलभद्रेन रोहिण्या प्रभृतयः कृष्णेन लक्ष्मणासदनान्तिके / मुमोच हर्म्य हादिभूषापरिकरान्विता // 20 // राष्ट्रवर्द्धनभूपोऽपि हस्त्यादिप्राभृतं बहु / प्रैपीत्कृष्णाय जामात्रे स्वपुत्र्यै तु परिच्छदम् // 21 // गौरीं वीतभयाधीशमेरुराजसुतां हरिः / उपयम्य सुसीमौकापावे वेश्म न्यतिष्ठिपत् // 22 // कृष्णः | सरामोऽथारिष्टपुरे ज्ञात्वा स्वयंवरम् / पद्मावत्याः श्रीहिरण्यनाभस्य दुहितुर्ययौ / / 23 / / सहोदरेण रोहिण्यास्तेन वीरशिरोमणी / तौ | राज्ञा भागिनेयावित्यायेंतामतिहर्षतः // 24 // हिरण्यनाभाग्रजेन रेवताख्येन याः पुरा / नमस्तीर्थे प्रबजता पित्रा सह निजाः सुताः। | // 25 / / स्वजामिरोहिणीस्नेहाद् बलभद्राय कल्पिताः / तत्रोहे रेवतीरामासीताबन्धुमतीः स ताः // 26 / / युग्मम् / / पद्मावतीं हरिः | सर्वेष्वपि पश्यत्सु राजसु / अहापधुध्यमानांस्तानजेपीच्चाशु लीलया // 27 / / द्वारकामीयतुर्वीरौ तौ स्वस्वप्रेयसीयुतौ / गृहे गौरीगृहा| सन्नेऽमुश्चत्पद्मावतीं हरिः // 28 // इतोऽपि पुष्कलावत्यां गान्धारेवभवत्पुरि / चारुदत्ताभिधो राजा नग्नजिन्नृपनन्दनः // 29 / / | गान्धारीत्यस्य भगिनी बभूव सुभगावधिः / यस्याः सर्वाग्रिम रूपं स्त्रीकोटेः शून्यतामदात् // 30 // पितर्युपरते चारुदत्तोऽथ निजगोबजैः / हृतराज्योऽभजद् दूतेनाधिकं शरण हरिम् / / 31 / / हत्वा तद्गोत्रजान् विष्णुः स्वराज्येऽतिष्टिपत्पुनः / चारुदतं तेन दत्तां गान्धारी सोऽप्युपायत // 32 // तस्या वेश्मापयत्पद्मावतीवेश्मान्तिकेऽच्युतः / तस्येन्द्रस्येवेति जजुर्महिष्योऽष्टौ क्षितावपि // 33 / / आययौ रुक्मिणीवेश्मन्यतिमुक्तोऽन्यदा मुनिः। सत्यभामाऽपि तं तत्र वीक्ष्य दक्षाऽगमद् द्रुतम् / / 34 / / भावी सुतो मे नो वेति रुक्मिण्या प्रनितो मुनिः / विष्णोः समानो भवितेत्याख्याय स तदाऽगमत् // 35 / / उवाच रुक्मणी भामा ममाख्यत्तनयं मुनिः / अन्योचे नेति विवदमाने ते हरिमीयतुः / / 36 / / दुर्योधनं तदा तत्रागतं भूपं स्वसोदरम् / भामाऽभ्यधात्ते पुत्री मे जातः पुत्रो विवक्ष्यति // 37 // | तथैवोक्तः स रुक्मिण्याऽप्यूचे तम निजां सुताम् / दास्ये जनिष्यते पूर्वो युवयोर्यस्तनूद्भवः // 38|| भामा बभाषे यत्पुत्रः प्रथम पद्मावती च सगे-९ // 356 //