SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ जिनेशचरित्रम् / गान्धर्वलन परिणीता ऋक्मिणी, |भामा प्रति कुतूहलम् श्रीअमम * नयेरन्तपुरे मां त्वं हास्या स्यामन्यथा वहम् / त्वत्पत्नीनां महीनां पैतृकश्रीमदस्पृशाम् // 83 // युग्मम् // कर्ताऽसि ताभ्योऽय- *धिकां त्वामित्युक्त्वा जनार्दनः / मुमोच रुक्मिणी सत्यभामाधामान्तिके गृहे / / 84 // गान्धर्वेण विवाहेन रात्रौ तत्रोपयम्य ताम् / // 354 // सतृष्णोऽरमयत्कृष्णो भृङ्गः कुमुदिनीमिव / / 85 / / जनप्रवेशं न्यासित्य काष्ठिकै रुक्मिणी गृहे / प्रातर्जगाम स्वधाम प्रकाममुदितोऽच्युतः Ke ||86 / / स्वां ग्रियां दर्शयेत्युक्तो भामयाधिकभामया / अशृण्वन्निव तुद्वाचं हरिमानेन तस्थिवान् / / 87 / / उद्यानम्थे सोऽथ लक्ष्मीगृहे लक्ष्म्याः पुरातनीम् / मूर्ति लेप्यमयीं चित्रकरैः सञ्जनकैतवात् / / 88 // उत्सायं तस्याः स्थाने चातिष्ठिपटुक्मिणी रहः / अशिपचेति राज्यग्रे श्रीरिवानिमिषा भवः // 89|| युग्मम् / / गतः स्वसौधिकं शौरिः साग्रहं भामया पुनः / पृष्टः स्पष्टं कुत्र मुक्ता त्वयाऽऽस्ते धूर्त ! वल्लभा // 90 // लक्ष्मीगृहेऽस्ति सा मुक्तेत्युदिते शाङ्गपाणिना / लक्ष्मीधामागमद्भामाऽन्तःपुरीभिर्वृता दुतम् / / 91 // साक्षालक्ष्मीमेव मत्वा सुरुषां तत्र रुक्मिणीम् / अहो श्रीदेवतारूपमहो चित्रकृतां कला ||92 // स्तुत्वेति तां पदोय॑स्य मौलिं भामेत्ययाचत | कृष्णनव्यप्रियारूपजयिनी देवि ! मां कुरु // 93 // युग्मम् / / पूणोपयाचिता तेऽर्चा विधास्यामीसुदीर्य सा / गत्वा च कृष्ण| मप्राक्षीत्पुनः वास्ते ? प्रिया तव // 94|| हरिस्तयाऽपराभिश्च सहाथ श्रीगृहं ययौ / उत्थाय रुक्मिण्यप्यूचे वन्दे वः प्रथमं नु काम् | | // 95 / / सत्यभामा दर्शिताऽस्याः कृष्णेनोवाच हीजडा / इयं वन्दिष्ट मा मेऽग्रे यन्मौग्ध्यावन्दिता मया // 16 // कृष्णः स्मित्वाऽवदहोपः को नु ते वन्दने स्वसुः / ततः सत्या ययौ गेहे द्रुतं वैलक्ष्यमुद्रिता // 97 // भामादिभ्योऽधिका लक्ष्मी स्थिति सत्कृतिमप्यथ / स्वयं कंसरिपुर्दत्वा प्रीणयामास रुक्मिणीम् // 98 // अन्येधुर्नारदः प्राप्तः कृष्णेनाभ्यर्च्य सादरम् / पृष्टः किं ? दृष्टमाश्चर्य नव्यं क्वापीत्यभापत / / 99 / / अस्ति कौतूहलेराढ्यौताढ्ये खेचरेश्वरः / जाम्बवानिति विख्यातः शिवचन्द्राऽस्य वल्लभा // 10 // विष्वक्सेनानुजा // 354||
SR No.600400
Book TitleBhavi Jineshwar Amamswami Charitra Mahakavya Part 02
Original Sutra AuthorN/A
AuthorMuniratnasuri, Vijaykumudsuri
PublisherManivijay Ganivar Granthmala
Publication Year1943
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy