________________ // 353 // कुस्थिता स्माह रुक्मिणी कृष्णमाकुला / द्वेधा महाबलौ रुक्मिशिशुपालाविमौ ननु // 65 / / प्राप्तौ दर्पणोद्भटानां भटानां कोटिभिर्युतौ। एकाकिनौ भवन्तौ तु मच्चेतस्तेन कम्पते // 66 // युग्मम् / / कृष्णः स्मित्वाऽवदन्मा भैः प्रिये किं ? क्षत्रियस्वसेत् / हरेमें ननु कावेतौ * युद्धे बलदे * वेन भग्नो बराको रङ्कबद्रणे // 67 / / किश्चैकस्यापि मे पश्य बलमित्येकघाततः / तालालीमर्द्धचन्द्रेण चिच्छेद च्छदपतिवत् // 68 // स्वोमिका ऋक्मी, वज्रमंगुष्ठाङ्गुलिनिःपीडनेन च / चकार भृष्टचणकमिव चूर्ण प्रियामुदे // 69 // रामः स्थित्वा स्वयं युद्धमनद्धः सप्रियं हरिम् / व्य- विज्ञप्तिः सृजद् द्वारकापुर्यां स हि ज्येष्ठनिदेशकृत // 7 // परिवाराय रुक्मिण्याऽभ्यर्थितः कृष्णो गच्छन् रामं व्यजिज्ञपत् / रक्ष्या भ्रातयुधि प्राणाः क्रूरस्यापि रुक्मिणः // 71 // गते कृष्णे रथेना ऋक्मिण्याः | तिमनःपवनरंहसा / कुशलो मुशलोल्लासान्ममन्थारिवलं बलः // 72 // पेतुर्वैरिश्रियो दन्ता इव दन्तावलाः क्षणात् / भग्ना तस्यैकघातेन कृष्णं प्रति सर्वाङ्गास्थिप्रथा रथाः // 73 // सुभटानां समं कोट्या रुक्मिणः सेनयापि च / शिशुपाले गते नंष्ट्वा रुक्मी तस्थौ मदोद्धतः // 74 // ऊचे रामं च रे गोप! गोपयःपानदुर्मद ! / मदग्रं मुश्च हर्ता ते शिरः सैप शरोऽन्यथा / / 75 // स्मृत्वा भ्रातुर्वचस्त्यक्त्वा मुशलं रुक्मिणो बलः / निहत्याश्वान् शरैर्भतवा रथं कवचमच्छिदत् // 76 // क्षुरप्रेण तुण्डमुण्डमुण्डनं मण्डनं नवम् / कृत्वा स्मित्वा तमित्यूचे मद्वधूवान्धवोऽसि रे॥७७|| जीवंस्तेन विमुक्तोऽसि याहि रेस्वपुरे द्रुतम् / अस्मत्प्रसादाद्विटवत्क्रीड साद्ध प्रियाजनैः / / 78 // युग्मम् / / ततो युतो हिया रुक्मी कुण्डिनं मुण्डनोत्थया / त्यक्त्वा तत्रैव तस्थौ तु कृत्वा भोजकटं पुरम् // 79 / / इतश्च रुक्मिणीमूचे द्वारका प्रविशन् हरिः / इयं देवैः कृता देवि ! पुरी देवपुरीव मे // 80|| केलिभिः सफलीकुर्यास्त्वं समीपावनीवनीम् / क्रीडासरःसरिद्वापी // 353 // शैलरम्यां सदा प्रिये // 81 // उवाच रुक्मिणी स्वामिन् ! बंदीव भवतैकिका / आनीतास्मि ततो दचा परिवारादि मेऽधिकम् / / 82 //