________________ // 351|| ॐ***83468 गाधैमुनीनपि // 27 // विक्रियां नयते सैपा मिथ्योक्तिः कल्पिता ध्रुवम् / समं समुदितरेतैविंचक्रे नैष यत्प्रभुः / / 28 // युग्मम् / / स्वामिना पितरौ रामकृष्णावन्येऽपि बंधवः / विवाहायोपरुन्धाना अपि नैवानुमेनिरे / / 29 / / शक्रेशानाविवानेकान् दुर्देवानिव भूपतीन् / आक्रामन्तौ समं रामकृष्णौ पातः स्म भूतलम् // 30 // तद्राज्यं बालबद्दण्डकरालम्ब विनाप्यहो / उल्लासमासदद्विश्वप्रीतिहेतुं| दिने दिने // 31 // अनीतिवार्ता क्षेत्रेषु परचक्रागमोऽप्सु च / स्वर्णदण्डश्रुतिश्चैत्येष्वासीद्यत्सीम्नि नो पुनः // 32 // अन्येधुर्नारदः | केलिसंरंभारंभनीरदः / आगात्कृष्णगृहे देहातिन्यत्कृतपारदः // 33 // प्रत्युद्गम्य स्वयं कृष्णस्तं निवेश्य महासने / अर्घपाद्यादिनाऽभ्यर्च्य भक्त्या रामान्वितोऽनमत् // 34 // गतः सोऽन्तःपुरे तस्य दैवात् स्वं दर्पणे तदा / पश्यन्त्या भामया नैक्षि क्रुद्धस्तां प्रत्यचिन्तयत् // 35 / / सर्वकृष्णान्तपुरिभिः सर्वेऽप्याय॑न्त नारदाः / अवजानाति मां त्वेपा पतिवाल्लभ्यगर्विता // 36 // रूपाधिका सपत्नी तदत्वाऽमू गर्वपर्वतात् / पातयिष्ये इति ध्यात्वा सोऽभ्यगात्कुडिन पुरम् // 37 // युग्मम् / / तत्र भीष्मयशोमत्योः पुत्रो रुक्मी नृपोऽस्य च / नतः स जाम्या रुक्मिण्याऽशास्त कृष्णं वरं वरम् // 38 // कः कृष्ण ? इति तत्पृष्टो मुनिस्तस्यै न्यवेदयत् / गुणान् | कृष्णय रूपादीनऽद्वैतेन स्थितान्भुवि // 39 / / कर्णप्रविष्टैरप्येतैश्चके मंत्राक्षररिव / कर्पूरगौरीश्चित्रं कृष्णे गाढानुरागभाक् // 40 // तस्याः पटेद्भुतं रूपं लिखित्वा चापर्यन्मुनिः / कृष्णस्य केयं देवीति पृच्छता समितोऽन्यथात् // 41 // नरदेव! न देवीयं सुमुखी किन्तु मानुपी / रुक्मिणी कुण्डिनपतेरुक्मिणो भगिनी कनी॥४२॥ कृष्णः प्रोचे न वा चित्रकरीयं मे दवीयसः। मनोभित्तौ लिलेख स्वं वर्णकर्यन्मदपितैः॥४३॥ मामप्रगल्भं सा बाला कातरं चावला व्यधात् / स्फुरत्पयोधरभरा सखेदं यत्तदद्भुतम् // 44 // देवर्षिरूचे वीक्ष्यापि व प्रसन्नामिमामभूः / उन्मनास्तद्रसास्वादात्कीदृग् ननु भविष्यसि ? // 45 / / क्व नु मे तद्रसास्वाद इति दीनगिरं हरिम् / आ नारदागमनं भामोपरि रोषेण नारदेन कृष्णस्य दर्शितो ऋक्मिणी चित्रपट: // 35 //