SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ // 349 // श्रीनेमेवीलक्रीडा रथस्थितैः // 17 // पुष्पदंताविव ज्योतिःपुरी युक्तौ महाग्रहैः / देवैः कृतोत्सवां प्राविशतां तौ द्वारकां पुरीम् // 58 // युग्मम् / / मेजुस्तत्र निधीशदर्शितपथान् स्वान् खान् गृहान् यादवाः, श्रीमत्कृष्णनृपाज्ञया परिकरैस्तैस्तैः कुलैश्वान्विताः / रत्नस्तंभतलेऽमले प्रतिमितानालोक्य येषु प्रभून् भ्रांतिः शान्तिमुपैति भाक्तिकजनस्याकर्ण्य वाग्डंबरम् // 59 // अममचरिते भाविन्येवं तयोः सह जन्मनोबलहरि| भवे कंसध्वंसात्समं यदुनायकैः / अधिगतवतोः प्रत्यग्वार्द्धस्तटे नगरी निजां सुरपतिकृतां साम्राज्यश्रीस्तनोत् सतां मुदम् // 60 // इत्याचार्यश्रीमुनिरत्नविरचिते श्रीअममस्वामिचरिते महाकाव्ये तुर्यभवे कंसवध-द्वारकानिवेश-कृष्णराज्याभिषेक वर्णनोऽष्टमः सर्गः // 0 263 / / नवमः सर्गः / गुणैर्येष्ठः कनिष्ठोऽपि द्विधा रामान्वितो हरिः / तस्यां दशार्हानाराध्यास्तस्थौ यदुवृतः सुखम् // 1 // श्रीनेमिस्तत्र साफल्य बाल्यं नेतुमिवाऽतनोत् / क्रीडां चन्धुमुदे स त्रिज्ञानोप्यज्ञानवद्भृशम् // 2 // ज्येष्ठा अपि लघुभूयोद्यानादिषु कुतूहलात् / सहेलं खेल यामासुः सर्वेऽपि भ्रातरः प्रभुम् // 3 // स बाल्यं व्यतिचक्रमे ग्रामसीमामिवाध्वगः / लीलयैव श्रीसमुद्रविजयक्षितिपात्मजः // 4 // * शास्त्रे शस्त्रे कलावस्याविरासीत्कौशलं स्वतः। तज्ज्ञानामपि तस्याग्रेऽगलत्स्वेदमिषान्मदः / / 5 / / दृष्ट्वा सलक्षणं सालंकारं तं वृत्तबंधु रम् / हर्षेण तारग्भूयेव वब्रे वाग्देव्यपि स्वयम् // 6 // श्यामः समुद्रवत्स्वामी शंखलक्ष्मा समासदत् / लावण्यैकमयो वेलापावनं यौवनं // 349 //
SR No.600400
Book TitleBhavi Jineshwar Amamswami Charitra Mahakavya Part 02
Original Sutra AuthorN/A
AuthorMuniratnasuri, Vijaykumudsuri
PublisherManivijay Ganivar Granthmala
Publication Year1943
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy